SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८२ ) एवं सेवंतेणं, तुहमुहगुणकित्तणं मए विहिरं । ता देसु मे सुकुसलं, भवे भवे पास ! जिणचंद ! ॥ २० ॥ इम शुओ सुहमो गुणसंजुमो, ससिगणंवरसुंदरतावणो । स उवसग्गहरस्स दलेहि सो, दिसउ तेअसुसायरसंपयं ॥२१॥ छाया उपसर्गहरं पार्थ, वन्दित्वा नन्दित्वा गुणानामावासम् । मतिसुरसरि सूरि, स्तोष्ये दोषं विमुच्यैव यथा महोमहिममहाघ, पावं वन्दे कर्मधनमुक्तम् । तथा मम गुरुक्रमयुगलं, स्तोष्यामि सुस्वामिनं भृत्य इव ॥२॥ संसारसारभृतं, कामं नाम धरन्ति निजहृदये । विषधरविषनिर्णाशं, धन्याः पुण्याः लभन्ते सुखम् ॥३॥ शारदशाशसङ्काशं, वदनं नयनोत्पलाभ्यां वरमासम् । करोति कुकर्मविनाशं, मङ्गलकल्याणकावासम् ॥४॥ विषधरस्फुलिङ्गमन्त्रं, कुग्रहग्रहगृहीतविहितपूर्ववम् । कुवलयकुवलयकान्तं.मुखं सुखं दिशतु अत्यन्तम् ॥५/युगलम्। गुरुगुरुगुणमणिमालां, कण्ठे धारयति यः सदा मनुजः । स सुभगो दुर्भगो न, शिवं घृणोति हरति दुःखदाहम् ॥ ६॥ गुरूपायं गुरुपाद, गजराजगति खलु नमति गतरागम् । तस्य ग्रहोगमारी-सुदुष्टकुष्ठा न प्रभवन्ति For Private And Personal Use Only
SR No.008618
Book TitleLaghustotra Ratnakar
Original Sutra AuthorN/A
AuthorHemendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages270
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy