SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir કુંથુનાથ અને અરનાથાદિ તીર્થકરેએ ગૃહાવાસમાં અધિકારી અને પ્રારબ્ધગથી જે જે કાર્યો કર્યો, તે સ્વની અને વિશ્વ મનુષ્યની પ્રગતિ શાંતિ આદિ કરનારાં હતાં. એમ અનુભવદષ્ટિથી વિચારતાં અવકાશે. અવતરણ–રાની જે જે કાર્યો કરે છે તેમાં કેવી રીતે પ્રવર્તે છે કે જેથી તે નિર્લેપ કર્મથી અબદ્ધ રહે છે તેનું હાર્દ જણાવે છે. स्वात्मनि स्वोपयोगेन, धृत्वा निश्चयदृष्टिताम् । अनुभूय निजात्मानं, कर्म कुर्वन्न लिप्यते ॥९३॥ यद्यत्कुर्वंश्च पश्यंश्च, स्मरंस्तत्र परात्मताम् । आत्मज्ञानेन कार्याणि, कुर्वन ज्ञानी न लिप्यते ॥९॥ शुभाशुभपरीणामान्मुक्तो ज्ञानी भवाय नो। साम्यभावप्रतिष्ठात्मा, करोति तन्न बन्धकृत् ॥१५॥ कायादिकक्रियायोगात्, कर्मबन्धः प्रजायते। तथापि साम्यमापन्नः, कर्म कुर्वन् विमुक्तये ॥९६।। क्रियायामक्रियां पश्यन् , सक्रियमाक्रये तथा । स्वात्मानं निष्क्रियं पश्यन् , ब्रह्मभूतो निरञ्जनः॥१७॥ दह्यन्ते कर्मकाष्ठानि, शुद्धज्ञानामिना ध्रुवम् । नैश्चयिकनयप्रस्थः, क्रियां कुर्वन्न बध्यते ॥९॥ आत्मोपयोगतो ज्ञानी, प्रारब्धकर्म वेदयन् । परोपकारकार्याणि, कुर्वन् परात्मतां व्रजेत् ॥१९॥ ज्ञानपूर्वाः क्रिया यस्य, भवन्ति तस्य योगिनः। रागादीनामभावेन, कर्मबन्धो न जायते ॥१०॥ सर्वथा सर्वदा ब्रह्म-दृष्टया कार्य समाचरेत् । For Private And Personal Use Only
SR No.008604
Book TitleKarmayoga 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1026
LanguageGujarati
ClassificationBook_Gujarati & Karma
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy