SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४२ ગથી વર્ત કર્મનો નાશ કરી પરમાત્માની પ્રાપ્તિ કરવી જોઈએ. અવતરણુ–ગૃહસ્થાઓ અને સાધુઓએ ઉત્સર્ગ અને અપવાદથી ચિતધર્મકર્મ કરવાં જોઈએ અને આપત્તિકાલે આપદધર્મ સેવા જોઈએ. તથા પ્રાયશ્ચિત્ત વગેરેથી ચારિત્રશુદ્ધિ કરવી જોઈએ ઈત્યાદિ જણાવવામાં આવે છે. स्वोचित कर्म कर्तव्यं, गृहस्थैर्नीतितः शुभम् साधुभिःस्वोचितं नित्यं, कर्तव्यं कर्म साविकम्।।२४९।। धर्मापत्तिप्रसङ्गे तु, गृहस्थैः साधुभिः स्वयम् आपदुद्धारको धर्मः कर्तव्य आपवादिकः ॥२५०॥ द्रव्यं क्षेत्र तथा कालं, भावं जानन्ति नो हृदि उत्सर्ग चापवादं ये, ते नरा धर्मनाशकाः ॥ २५१ ।। क्षेत्रकालानुसारेण, निश्चयव्यवहारतः औत्सर्गिकापवादाभ्यां, कर्तव्यं धर्मकर्मतत् ॥ २५२ ॥ ज्ञातव्याः सर्वसद्धर्माः कर्तव्यं स्वोचितं खल्लु स्वोचितकर्म संत्यागाद्, निपातोजायते धुवम् ॥२५३॥ स्वाधिकारेण यनिं, सात्मशक्क्यादितश्च यद् कर्तव्यं कर्म तन्नैव, गृहस्थैः साधुभिर्भुवि ॥२५४ ।। साधकं बाधकंज्ञात्वा, द्रव्यादिना प्रबोधतः कर्मणि स्वोचिते शश्वत्, यतितव्यं मनीषिभिः॥२५५॥ प्रायश्चित्तविधानानि, सेव्यानि शास्त्रनीतितः धर्मिभिश्चित्तशुद्धयर्थ, पूर्णोत्साहस्वशक्तितः ॥२५६।। શબ્દાર્થગુહસ્થોએ ઉપર્યુક્ત ચિતકને નીતિથી કરવાં For Private And Personal Use Only
SR No.008604
Book TitleKarmayoga 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1026
LanguageGujarati
ClassificationBook_Gujarati & Karma
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy