SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका.. समाधिगुणशालिन्यः, प्रसन्नपरिपक्त्रिमाः । यायावरकवेर्वाचो-मुनीनामिव वृत्तयः ॥ ३३ ॥ सूरिर्महेद्र एवैको-वैबुधाराधितक्रमः । यस्याऽमोचितप्रौढि, कविविस्मयकृद्वचः ॥ ३४ ॥ समदान्धकविध्वंसी, रुद्रः कैर्नाऽभिनन्द्यते । सुश्लिष्टा ललिता यस्य, कथा त्रैलोक्यसुन्दरी ॥ ३५ ॥ सन्तु कईमराजस्य, कथं हृद्या न सूक्तयः। कवित्रैलोक्यसुन्दर्या-यस्य प्रज्ञानिधिः पिता ॥ ३६ ॥ केचिद्वचसि वाच्येऽन्ये, केऽप्यशून्ये कथारसे । केचिद्गुणे प्रसादादौ, धन्याः सर्वत्र केचन ॥ ३७ ॥ अस्त्याश्चर्यनिधानमर्बुद इति ख्यातो गिरिः खेचरैः, कृच्छ्राल्लचितदिग्विलचिशिखरग्रामोऽग्रिमः क्ष्माभृताम् । मैनाकेन महार्णवे हरतनौ संत्या प्रवेशे कृते, येनैकेन हिमाचलः शिखरिणां पुत्रीति लक्ष्योऽभवत् ॥ ३८ ॥ वासिष्ठैः स्म कृतस्मयो वरशतैरस्त्यग्निकुण्डोद्भवो भूपालः परमार इत्यभिधया ख्यातो महीमण्डले । निजाभिधानं सुरपालः, सप्तमे वर्षे स दीक्षामग्रहीत् । सिद्धसेनाचार्यस्तद्गुरुस्तन्मातापितृसन्तोषाय बप्पभट्टिरिति नाम चकार । मुख्यमभिधानं तु भद्रकीर्तिरित्यासीत् । कनोजधराधिप आमराजस्तं मित्रसमममन्यत, मरणसमये च तं गुरूभूतं मन्यते स्म । 'गउडवह' नाममहाकाव्यकर्ता महाकविश्रीवाक्पतिस्तस्य चरमावस्थायां प्रतिबोधकर्ताऽपि स बभूवेति श्रूयते । अस्य जन्म वि. सं. (८००) भाद्रपदतृतीयायां रखी हस्तनक्षत्रे, दीक्षा च (८०७) वैशाखशुक्लतृतीयायाम् । आचार्यपदं सं (८११) चैत्रकृष्णाष्टभ्यां, स्वर्गवासः (८९५) श्रावणशुक्लाष्टम्यां स्वातौ । तारागणाभिधं ग्रन्थं स विहितवान् , योऽधुना दृष्टिगोचरो न भवति । (१) रुद्रनामकविः, शङ्करश्च । ( २ ) सल्या-पार्वत्या । For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy