SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १५० ) रडित-अवि३द्ध ) ( सर्वन्नाने ) अहुए ४२वा योग्य, तेभन મનુષ્યેાની વૃદ્ધાવસ્થાના ત્યાગ કરાવનારી, અર્થાત્ માનવાને નુતન~ નવીન ચાવન આપનારી, અને જયવતી એવી જિનેશ્વર ભગવાનની वाणी ( हे भव्यन्न ! ) तने ( सा गत्मां सही ) मानह આપા ! ૯૧ ॥ श्री वैराट्यादेव्याः स्तुतिः । याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ताऽ पारिं पारिन्द्रराजं सुरसुरवधूपूजितारं जितारम् । सा त्रासात् त्रायतां त्वामविषमविषभृद्भूषणाऽभीषणा भीहीनाहीनाय्यपत्नी कुवलयवलयश्यामदेहा मदेहा ।। ९२ ।। , 66 टीका - यातेति - ' सदसि सभायाम् । ' तारतेजाः तारं तेजो यस्याः सा तारतेजाः - उज्ज्वलप्रभा । तारमुज्ज्वलरुप्ययोः " इति शब्दसिन्धुः । ' सदसिभृत् ' सन्तं - शोभनमसिं बिभर्तीति सदसिभृत्-खड्गधारिणी कालकान्तालकान्ता ' काला:- श्यामाः कान्ता मनोहरा अलकानां - केशानामन्ता अग्राणि यस्याः सा । 66 अन्तः प्रान्तेऽन्तिके नाशे, स्वरूपेऽतिमनोहरे इतिविश्वः । ‘ जितारं' जितं आरं-अरीणां समूह इत्यारम्, 'समूहार्थेऽण् प्रत्ययः अरिसमूहो येन तम् । ( अत एव ) 'अपारिं' अपगता अरयो विद्विषो यस्य सः अपारिस्तमपगतशत्रुम् । ' पारिन्द्रराजं पारिन्द्राणां राजा पारिन्द्रराजस्तम्, 'राजन्स खेः / ( सिद्ध० है ० ७-३-१०६) इत्यट् प्रत्ययः । अजगरेन्द्रं " चक्रमण्डल्यजगरः, पारिन्द्रो वाहस : " इति हैमः । ' याता शयुः प्राप्ता-गता । ' सुरवसुरवधूपूजिता सुष्ठु वो यासां ताश्च ताः सुराणां वध्वश्च ताभिः पूजिता । अविषमविषभृद्भूषणा ' अविषमाः - सौम्याः विष , , , , ( " सा ( Acharya Shri Kailassagarsuri Gyanmandir , For Private And Personal Use Only "" 1
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy