SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४१) આકાશનું જેણે એવું, તથા અખંડિત-અવિચ્છિન્ન રહેલું અને સારભૂત એવું જે જિનેંદ્રશ્રેણીનું તેજ-પ્રભાવ સર્વ સ્થળે પ્રસરી ગયું છે તે જિનેશ્વરની પંક્તિ સંસાર વિષે રખડવારૂપ અમારા પરિશ્રમ–આયાસને હર અર્થાત્ દૂર કરે છે ૮૬ जिनवाण्या महत्त्वम् । कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायात्रपा मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां, मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥ ८७॥ टीका-कुर्वाणेति- आनत्या' प्रणामेन हेतुना । — जनकृत्तमोहरत ! जनानां भव्यलोकानां कृत्ते-छिन्ने मोहरते-अज्ञानसुरते च येन सः तत्संबोधनम् , ननु भगवतोऽयमपुरुषार्थः ? सुखस्याऽपि क्षतेरितिचेन्न, अतिशयदुःखानुषङ्गतया सुखस्यापिदुःखवद्धेयत्वात् । मधुक्ष्वेडमिश्रितान्नभुक्तित्वसुखवत् । यद्वा कृतं मोहस्य सुखं येनेति विवक्षया न कोऽपि दोषः । 'कृति' संछेदने इत्यस्माद्भूते निष्ठाक्तप्रत्यये कृत्तइतिसिद्धम् । — ईश !' स्वामिन् ! । 'जिनपते ! ' जिनानां पतिस्तत्संबोधनम् जिननाथ ! ' अणुपदार्थदर्शनवशात्' अणवः-अतिसूक्ष्मा ये पदार्था निगोदजीवपरमाण्वादयस्तेषां यद् दर्शन-व्यक्तीकरणं तस्य वशात् स्वायत्तीकरणात् । तदायत्तभावत्त्वात्, हेत्वर्थे पञ्चमी । “प्रमितिविषयाः पदार्थाः” इति वैशेषिकादयः । “ परस्परनिटुंठितक्षणक्षयिलक्षणनिरंशाः परमाणवः" पदार्थाः इति बौद्धाः। ' भास्वत्प्रभायाः' भास्वतो रवेः प्रभाः कान्तिः तस्याः । 'त्रपां' ब्रीडाम् । 'कुर्वाणा' कुरुत इति कुर्वाणाजनयन्ती । ' शस्ता' प्रशस्ता । ' अदरिद्रोहिका' न विद्यन्ते For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy