SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४०) टीका-प्राब्राजीदिति-'या' · जितराजका' जितं-वशीकृतं-पराजितं, राजक-राजसमूहो यया सा स्याद् राजपुत्रकं राजन्यकं राजकमाजकम् ।। इति हैमः । 'संसारमहोदधावपि' संसरणं संसारः स एव महोदधिस्तस्मिन्नपि, ‘हिता' श्रेयस्करी । 'शास्त्री' शास्ति सा शास्त्री-शिक्षादात्री, द्वासप्ततिकलाशिक्षणं पुरा भगवता प्रदत्तम् , यदिवा जीवाऽजीवादिशिक्षणदायिनी । ' उदितं ' प्राप्तोदयम् । 'ज्यायोऽपि' प्रशस्तमपि । 'राज्यं' राज्यव्यापारम् । 'रज इव ' रेणुमिव । “ रेणुयोः स्त्रियां धूलि: पांशुनर्ना न द्वयो रजः" इत्यमरः । “अथ रजसि स्युर्ड्लीपांसुरेणवः” इति हैमः। " रजेनाऽपि रजः सममिति" शब्दप्रभेदः । 'जवात् ' तरसा । 'विहाय' त्यक्त्वा । 'प्राब्राजीत्' प्रव्रज्यामगृहीत् । ' यस्याः' (च) सकाशात् । 'पिहिताशास्त्रीविहायः' पिहिताः आशा एव स्त्रियोदिग्वनिताः विहायो-व्योम च येन तत् । 'अदितं' न दितमदितंअखण्डितम् । — सारमहः ' प्रधानतेजो-महार्हतेजः । “ सर्वत एव' सर्वस्मादिति सर्वतः-समन्तादेव । ' दधाव वेगाजवात् प्रससार । 'सा' 'जिनानां राजी' जिनेन्द्रश्रेणिः । ‘नः' अस्माकम् । 'भवायासं' संसारविषादं । ' हरतु' अपनयतु ! ॥ ८६ ॥ निश्रेष्शीनी स्तुतिલેકાર્થ–પરાજીત–વશ કર્યા છે રાજાઓ જેણે એવી વળી જે જિનશ્રેણી સંસારરૂપી મહાસાગરમાં પણ હિતકારી હતી, તેમજ જે (અજ્ઞાનરૂપી અંધકારમાં રખડતા મનુષ્યાદિકને ધર્મ દેશના વડે) શિક્ષા-બોધ આપતી હતી અને જે (જિનેશ્વરની પંકિતએ) ઉદયમાં આવેલા અર્થાત્ પ્રાપ્ત થયેલા મોટા રાજ્યને પણ રજ-ધૂળની માફક જલદી ત્યાગ કરીને દીક્ષા ગ્રહણ કરી હતી. તેમજ આચ્છાદન કર્યું છે દિશાએરૂપી સ્ત્રીઓનું અને For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy