SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (.१३७ ) कबरं-कर्बुरं यत्तत् “ कबरः करम्बो मिश्रः, कर्बुरः खचितस्तथा, 'संपृक्तश्चित्रशबलौ ' इतिशब्दसिन्धुः' नालिकवरं,' प्रधानकमलम् । 'समध्यासीना'-सम्यगधिरोहन्ती। ‘अम्भोधितनयासमानाली' अम्भोधेस्तनया-लक्ष्मीस्तस्याः असमाना-अनन्यसमा, आलीसहचरी या सा, तस्याः समाना आल्यः-सहचर्यो यस्याः सेति बहुब्रीहिर्वा " हरिप्रिया पद्मवासा, क्षीरोदतनयाऽपि च” इति हैमः । — अम्भोभतघननिभा' अम्भोभिर्वारिभि तो भरितो यो घनो-मेघस्तद्वन्निभा-सदृशा कान्तिर्यस्याः सा श्यामवर्णेत्यर्थः निभः स्यात्सदृशे व्याजे,” इति हैमः। 'काली' कालिकादेवी । 'वः' युष्माकम् । ‘विपक्षव्यूह ' अरिसमूहम् । व्यूहो निर्माणतर्कयोः । समूहे बलविन्यासे” इति हैमः । दलयतु-पिनष्टु ।। ८४ ।। सीरवीनी स्तवनाલોકાર્ચ–ગદા તેમજ જપમાલાને ધારણ કરનારી, વળી સંદર્યાદિકમાં નિરૂપમ-સુંદર તથા કમલેની શ્રેણિ–પંકિત સમાન નિર્મલ છે ચરણ જેના, વલી લીન થનારા તેમજ નિશ્ચલ એવા વિવિધ પ્રકારના ભ્રમરોથી યુક્ત એવા ઉત્તમ કમલ ઉપર બેસનારી તેમજ જલથી પરિપૂર્ણ મેઘના જેવી શ્યામ વર્ણવાલી અને લક્ષ્મી સમાન ભવ્ય છે સખીઓ જેની એવી કાલી ( દેવી ) હે ભવ્યાત્માઓ ! તમારા શત્રુ સમૂહનો નાશ કરો ૮૪ છે २२ श्री नेमिजिनस्तुतयः अथ श्रीनेमिनाथाय नमस्कारः । चिक्षेपोर्जितराजकं रणमुखे यो लक्ष्यसंख्यं क्षणा दक्षामं जन ! भासमानमहसं राजीमती तापदम् । १८ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy