SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ७७ ) " C (( 6 , अपापदेति- अपापदं ' न पापं ददाति यत् तत् । ' अलं अत्यर्थं, "अलं भूषणपर्याप्ति-वारणेषु निरर्थके । अलं शक्तौ च निर्दिष्टं " इति विश्वः । ( अथवा अपापदमलमित्येकं पदम्, अपापं - पापरहितं, दमलं - दममुपशमं लाति-गृह्णातीति दमलं, अपापं च तत् दमलं चेत्यपापदमलं) । इति कर्मधारयः समासः । ' घनं' अच्छिद्रं-निरन्तरमित्यर्थः । इदं विशेषणद्वयं विमलप्रभोरपि लिङ्गव्यत्ययेन योजनीयम् । " घनो मेघे मूर्त्तिगुणे, त्रिषु मूर्त्ते निरन्तरे ” इत्यमरः । समस्तकर्ममलक्षयोत्पन्नम् । शं' सुखम् । शं सुखेऽपि च कल्याणे " इति विश्वः । इतं ' प्राप्तम् । ' हितं ' हितकारिणम् । मोक्षाध्वप्रदर्शनात् । ' नतामरसभासुरं नता - नम्रीभूता अमरसभा असुराश्च देवविशेषा यस्य तम् । ( अथवा नताः अमराः सभाः - सदीप्तिका असुराश्च यस्य तम् ) ' विमलमालया' विगतमला या माला-स्रक् ' आमोदितं ' सुरभीकृतम् अपापदं अपगता आपदो यस्माद् यस्येति वा बहुव्रीहिस्तम् । ' अलङ्घनं ' न विद्यते लङ्घनं अधः करणं कुतोऽपि यस्य तम् । ' शमितमानं ' शमितः - क्षयं नीतो मानो येन तम् । 'न - आमोहितं ' सर्वथा मोहवर्जितम् । रसभासुरं ' तामरसं कमलं तद्वद् भासुरो - दीप्यमानस्तम् । यामोदितं 'आलया-आवासास्तैरमोदितः - मोदमप्राप्तस्तम्, त्यक्तगृहवासत्त्वात् । ' विमलं ' विमलानि ज्ञानान्यस्येतिविमल::, - विगतो मलः पापमस्येति वा विमलः । यद्वा गर्भस्थे मातुर्मतिस्तनुश्च विमलाSभवदिति विमल: । “ मलं किट्टे पुरीषे च पापे च कृपणे मलः इति विश्वः । तं श्रीविमलप्रभुम् । भितिशेषः ॥ ४९ ॥ अस्मिन् पद्ये ( पृथ्वीवृत्तम्) तल्लक्षणञ्च - जसौ जसयला वसु - ग्रहयतिश्च पृथ्वीगुरुः || तया । C ताम C आल "" 6 आनमामः प्रणमामः । वय શ્રી વિમલનાથને વંદન. सोअर्थ- -અપાપ-પુણ્યને આપનાર ( અથવા પાપરહિત " 6 For Private And Personal Use Only 1 Acharya Shri Kailassagarsuri Gyanmandir "
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy