SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir येषां तेषां । तथैव ' सन्नाशानां ' सन्-विद्यमानो नाश:-क्षतिर्येषां तेषां, “ सत्प्रशस्ते विद्यमाने” इति विश्वः । स्वल्पायुषां । 'आनतभूपतिं ' आनता:-प्रणता भूपतयः सामन्ता यस्यास्तां-नम्रीभूतनरनाथाम् । ' तनुमति ' तनुर्विद्यतेऽस्येति तनुमान् तस्मिन्देहि विषये । तथा च ये बुद्धिमन्तोऽवसानसमये मानवसम्बन्धिनी संपदमभिलषन्ति तेषां त्वं तथाविधं स्थानं देहि, यत्र दानरसो भवति । ' मतां' अभीष्टां । 'नरसम्पदं ' मानवविभूतिम् । ' समभिलषतां' अभिकांक्षताम् । ' मतिमतां' बुद्धिमताम् । नराणाम् । 'सदानरसं' सह दानरसेन-दानवितरणाऽभिलाषेण वर्त्तते यद् एतादृशम् । दानमुत्सर्जनं तस्य रसो गुणस्तेन सह वर्तते यत्तत् इति वा। " शृङ्गारादौ विषे वीर्ये, गुणे रागे द्रवे रसः” इत्यमरः । “ शृङ्गारादौ जले वीर्य, सुवर्णे विषशुक्रयोः । तिक्तादावमृते चैव, निर्यासे पारदे ध्वनौ । आस्वादे च रसं प्राहुः” इति शब्दार्णवः । ' पदं ' स्थानं " पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः । त्राणे पादे पादचिन्हे, व्यवसायाऽपदेशयोः" इति हैमः । ' सदा' अजखं 'तनु' विधेहि ॥ ४३ ॥ જિનાગમની સ્તુતિ. લેકાર્થ–સંસાર–સાગરમાં પરિભ્રમણ કરનારા જનસમુहायने (तरवा माटे)विण नाव समान ! तीर्थ ४२ मागम ! હે જિદ્ર સિદ્ધાંત ! નષ્ટ થઈ છે આશાઓ જેમની એવા અર્થાત નિરાશ થયેલા, વળી વિદ્યમાન છે મરણ જેમનું એવા અર્થાત ટૂંકા આયુવાળા, તેમજ અત્યંત નમ્યા છે રાજાઓ જેમને વિષે એવી, તથા પ્રાણીઓને ઇછિત એવી માનવ સંપત્તિની (મરણ સમયે) અભિલાષા રાખનારા એવા બુદ્ધિમાનોને દાનરૂપી રસથી યુક્ત એવું પદ-સ્થાન તું સર્વદા સમર્પણ કર છે ૪૩ છે For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy