SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६० ) त्तमवीतरागाऽऽप्ताः॥२॥” इति हैमः ‘अत्र' इहलोके । 'प्रथितं' प्रख्यापितं । ' कल्पितकल्पतरूपमं' कल्पिता-समर्थिता कल्पतरुणा-कल्पवृक्षेण ( सह ) उपमा-सादृश्यं यस्य तत् । सकलमनोरथपूरकत्वात् । यदि वा कल्पितेषु-मनःसङ्कल्पितेषु वस्तुषु कल्पतरोरुपमा यस्य तत् । 'मतं ' श्रुतं-प्रवचनं 'जयति' सर्वमतिशेते ॥ ३९॥ सिद्धांत २१३५. લેકાર્થ—અત્યંત અસાર (બૌદ્ધાદિ-મિસ્યારૂપ) એવા આગમનું ખંડન કરનારા, તથા (અજ્ઞાનરૂપી) અંધકારથી રહિત, અને બુદ્ધિમાનોના મૈથુન વિષયક આસક્તિ અને અભિમાનના શત્રુ એવા તીર્થંકરદેવે આ પૃથ્વીને વિષે પ્રરૂપેલો વળી (સર્વ ભવ્યજનોના મનોવાંછિત પૂર્ણ કરીને) સિદ્ધ કરી છે ક૯પવૃક્ષની ઉપમા જેણે એવો આ નમત-જિનેન્દ્રસિદ્ધાન્ત જય પામે છે. જે ૩૯ છે मानवीदेव्याः स्तुतिःघनरुचिर्जयताद् भुवि मानवी, गुरुतराविहतामरसंगता । कृतकराऽस्त्रवरे फलपत्रभा गुरुतराविह तामरसं गता ॥ ४० ॥ घनरुचिरिति । 'घनरुचिः' घनो-मेघस्तद्वद्रुचिः-घना-सान्द्रा वा रुचिः-कान्तिर्यस्याः सा श्यामवर्णेत्यर्थः। “घनस्तु मेघे मुस्तायां, विस्तारे लोहमुद्गरे । काठिन्ये चाऽथ कठिने, सान्द्रेऽपि च घनस्त्रिषु" इति मुक्तावल्याम् ‘गुरुतराविहतामरसंगता' गुरुतरा अतिमहान्तः, अविहता-केनचिदपि अपरिक्षता ये अमरास्तैः संगता-समेता। 'फलपत्रभागुरुतरौ' फलानि च पत्राणि च भजते यः उरुतरु: For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy