SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir રહિતપણે અર્થાત્ શરીરની દરકાર કર્યા વગર નમન કરતો છત સ્મરણ કર ! અથવા જેથી કરીને જિનેશ્વરો નાશ રહિત–અર્થાત્ શાશ્વત સુખના દાયક હોય છે તેથી અન્ય જનનું નિર્દયજનથી રક્ષણ કરનારા, તથા જેમણે વૃદ્ધાવસ્થારૂપી રજને હઠાવી દૂર કરી છે, તેમજ જેઓ જન્મ પરત્વની શારીરિક પીડા પ્રત્યે યમરાજમૃત્યુ સમાન છે એવા. તેમજ લોકવડે પ્રણામ કરાયેલા એવા જિનેને ( હે ભવ્યજન ! ) તું યાદ કર. ૩૮ ૫ सिद्धान्तस्वरूपम् । जयति कल्पितकल्पतरूपमं, मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणा मतमसा रतरागमदारिणा ॥ ३९ ॥ जयतीति । 'असारतरागमदारिणा' असारतरान्-अतिशयेन निःसारान , शाक्यादिप्रणीतानागमान हेतुयुक्त्यादिवचनैर्दारयति निराकरोतीत्येवंशीलोयस्तेन । 'अतमसा' नास्ति तमःपापमज्ञानं वा यस्य स अतमास्तेन-तमोरहितेन "तमोराहौ गुणे पापध्वान्ते"॥ इति हैमः । ' मनीषिणां' मतिमताम् । ' रतरागमदारिणा' रतं-मैथुनं रागोधनाद्यभिलाषोमदश्चजात्याद्युत्पन्नोऽभिनिवेशस्तेषां, रते-मैथुने यो रागोरतरागःस च मदश्च रतरागमदौ तयोर्वाऽरिर्विद्विद् तेन । 'जिनेन' जयति रागद्वेषमोहान् इति जिनः “जीणशीदीबुध्यविमीभ्यः कित्" (सि. उणा-२६१) इति न प्रत्ययः, तेन सर्वज्ञेन जिनवरेण । “अर्हन जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मा परमेष्ठयधीश्वरः। शंभुः स्वयम्भूभंगवान् जगत्प्रभुस्तीर्थंकरस्तिथंकरोजिनेश्वरः ॥ १ ॥ स्याद्वाद्यभयदसार्वाः, सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवबोधिद-पुरुषो For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy