SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४८) મંદિરરૂપ જન્મ ધારણ કર્યો. તેમજ વિજય આપનાર, સૂર્યને રક્ત કરનાર, વળી અત્યંત કાંતિવાળા તેમજ દાવાનળ સમાન દેદીપ્યમાન, અહો ! મનુષ્યોને રાગ ઉત્પન્ન કરનાર અપરિમિત–પ્રમાણ રહિત प्रमा–xiतिवाणु (हेव२थित ) धर्मय देणे घार घ्यु छ, વળી રોગથી મુક્ત, તેમજ નાશ કર્યો છે જન્મ અને જરા જેણે, (३१२थित ) नव सुवर्ष माथी युटत, (सांवत्स४ि)हान सहित, અને પરાક્રમી એવી જિનશ્રેણી સત્વર સર્વોત્કૃષ્ટપણે વર્તે છે ૩૦ | सिद्धान्तस्तुतिः सिद्धान्तः स्तादहितहतयेऽख्यापयद्यं जिनेन्द्रः, सद्राजीवः स कविधिषणापादनेकोपमानः । दक्षः साक्षाच्छवणचुलुकैर्य च मोदाद्विहाय: सद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥३१॥ सिद्धान्तइति । ' यं' ( सिद्धान्तं ) राद्धान्तं “ समौसिद्धान्तराद्धान्तौ” इत्यमरः । 'सद्राजीवः' सन्ति-शोभमानानि राजीवानि-देवरचितानि कमलानि यस्य सः “ विसप्रसूनराजीव-पुष्कराम्भोरुहाणि च ” इत्यमरः । ' कविधिषणापादने' कवयः-शास्त्रकारास्तेषांधिषणा-प्रतिभा तस्या आपादने-आविष्करणे । ' दक्षः ' निपुणः । ' अकोपमानः ' न विद्यते कोपमानौ यस्य सः । ' अनेकोपमानः ' अनेकानि-अपरिमितानि-शशाङ्कवारिधिप्रभृतीनि, उपमानानि यस्य सः । 'जिनेन्द्रः' जिनाधिपः । ' अख्यापयत् ' ख्यापितवान् । 'यं च' । सिद्धान्तं । ' सकविधिषणा' सह कविधिषणाभ्यां-गुरुशुक्राभ्यां वर्त्तते या सा । “कविः काव्यकरे सूरौ, पुंसि वाल्मीकिशुक्रयोः । खलीनेऽस्त्री कवि यः” इतिगौडः। " धिषणस्त्रिदशाचार्यो-धिषणा तु मनीषिका” "उशना भार्गवः For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy