SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३६ ) श्रीसिद्धान्तस्वरूपम्श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराममानम लसन्तमसङ्गमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्त माराममानमलसन्तमसं गमानाम् ॥ २३ ॥ श्रान्तिच्छिदमिति-श्रान्तिच्छिदं' श्रान्ति-श्रममर्थात्संसारखेर्दै छिनत्ति-नाशयतीति श्रान्तिच्छित्तम् । ' असङ्गमानां' नास्ति सङ्गमः-भवसंबन्धो येषां तेषां मुनीनां । 'आश्रयार्थ' संश्रयहेतोः। 'आरामं आराममिवाराममुद्यानम् । “ आरामः स्यादुपवनं' कृत्रिमं वनमेव यत् ” इत्यमरः । ‘लसन्तं ' शोभमानं । 'गमानां' पूर्वोक्तलक्षणानां-सदृशपाठानामालापकानामितियावत् । 'अग्रिमं-प्रधान सर्वोत्कृष्टत्त्वात् , 'धाम' स्थानं गृहं वा । “ धाम देहे गृहे रश्मी स्थाने जन्मप्रभावयोः” इतिमेदिनी 'भवसरित्पतिसेतुं' भवः-संसारः स एव सरित्पतिः-सागरस्तस्योत्तरणे सेतु-पद्याभूतम् । “ सेतो पाल्यालिसंवराः” इतिहैमः। 'अस्तमाराममानमलसन्तमसं' मारश्च कामः, आमश्च रोगः, मानश्च गर्वो मलश्च कर्ममलस्त एव मलीमसात्मकत्त्वात् सन्तमसं ध्वान्तं, तद् अस्त-निरस्तं येन तम् । “ मदनोमन्मथोमारः, प्रद्युम्नोमीनकेतनः” इत्यमरः । “ मधुदीपमारौ मधुसारथिः स्मरः” इतिहमः। " आम आमय आकल्यमुपतापोगदः समाः” इतिहैमः। 'जिनवरागम' जिनवराणां-तीर्थकराणामागमस्तंजिनेन्द्रसिद्धान्तं ' आगमः-शास्त्र आयतौ” इति विश्वः ‘ आनम' प्रणम-प्रणाम कुर्वित्यर्थः ॥ २३ ॥ શ્રી સિદ્ધાન્ત સ્વરૂપ– લેકાર્થ– અનાદિ કાળથી ભવભ્રમણ કરવા વડે ઉત્પન્ન For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy