SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारस्तुतमिव प्रतिवस्तु व्यवस्थिति तथैवदृश्यमानत्वाद् व्यापारयतिदेहिनः ॥१२॥ तत्रर्जुसूत्रनीतिःस्या छुद्धपर्याय संश्रिता नश्वर स्यैवभावस्य भावात् स्थिति वियोगतः ॥१३॥ विरोधिलिंग संख्यादि भेदाभिन्न स्वभावतार तस्यैवमन्यमानोऽयं शदः प्रत्यवतिष्ठते ॥१४॥ तथाविधस्यतस्यापि वस्तुनः क्षणवर्तिनः ब्रूते समधिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ १५॥ एकस्यापिञ्चनेर्वाच्यं सदातन्नोपपद्यते क्रियाभेदेनभिन्नत्वा देवंभूतोभिमन्यते ॥१६॥ ॥गद्यम् ॥ 'तत एव परामर्शाभिप्रेत धर्मावधारणात्मकतयाऽशेषधर्म तिरस्कारेण प्रवर्तमानोदुर्नयसंज्ञा मनुते नैगमनयदर्शनानुसारिणौनैयायिकवैशेषिको संग्रहाभिप्राय प्रवृत्ताः सर्वेप्यद्वैतवादाः सांख्य दर्शनं च व्यवहाररूपानुपपत्तिप्रायश्चार्वाकर्दर्शन ऋजु सूत्रोक्तमवृत्त बुद्धयस्तथागताः शब्दादिनयावलंबिनोवैयाकरणादयः॥ गव्यं पुरोक्तहितदेवसोर्थो द्रव्यार्थिकोयं विविधः प्रदिष्टः For Private And Personal Use Only
SR No.008592
Book TitleJain Syadvadamuktawali
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVadilal Vakhatchand Zaveri
Publication Year
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy