SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समभिरूढ एवस्या देवभूतश्चतुर्थकः ॥६॥ अमीसप्तनयाः प्रोक्ताः श्रीमत्स्याद्वादवादिभिः प्रमाणनयसंसिद्धं श्रीमत्स्यादाद शासनं ॥७॥ अहो ! चित्रं चित्रं तवचरितमेतन्मुनिपते स्वकीयानामेषां विविध विषयव्याप्तिवशिनां विपक्षाक्षेपाणां कथयसिनयानां सुनयतां । विपक्ष क्षेप्तॄणां पुनरिहविभो दुष्टनयतां ॥८॥ यथावा. निःशेषांशजुषांप्रमाणविषयीभूयंसमासेदुषां वस्तूनां नियतांशकल्पनपराः सप्तश्रुताःसंगिनः औदासीन्यपरायणास्तदपरेचांशाभवेयुनिया श्वेदेकान्तकलंकपंककलुषास्तेस्युस्तदादुर्णयाः॥९॥ मतपरीक्षापंचाशति ॥ स्वाभि प्रेतादथांशाचसद्यस्तव्यतिरेकतः इतरांशापलापीयोनयाभासः सउच्यते ॥१०॥ अत्र संग्रहश्लोकाः स्यादादमञ्जयो । अन्यदेवहिसामान्य मभिन्नज्ञानकारणं विशेषोप्यन्यएवेति मन्यतेनैगमोनयः ॥ ११ ॥ सद्रूपतानतिक्रान्त स्वस्वभावमिदंजगत् सत्तारूपतयासर्व निगृह्णन् संग्रहोमतः ॥ १२ ॥ For Private And Personal Use Only
SR No.008592
Book TitleJain Syadvadamuktawali
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVadilal Vakhatchand Zaveri
Publication Year
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy