SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ShriMahavirain ApartmenaKendra www.kobateh.org. Acham Ka mandi जैन सूक्त ॥३॥ कषायदमनी भावना 继器端端端樂樂器器際聯柴柴端端端端帶路路路路器 जा दव्वे होइ मइ अहवा, तरुणीपु रूवतीसु । सा जइ जिणवरधम्मे, करयलमज्झे ठिआ सिद्धी ॥१२॥ भावो धर्मस्य हुन्मित्रं, भावः कर्मन्धनानलः । सत्कृत्यान्ने घृतं भावो, भावो वेत्री शिवश्रियः॥१३॥ वित्तेन दीयते दान, शीलं सत्वेन पाल्पते । तपोऽपि तप्यते कष्टात्स्वाधीनोत्तमभावना ॥ १४ ॥ चक्री श्रीभरतो बलानुगमृगः श्रेयानिलापुत्रको, जीर्णश्रष्ठिमृगावतीगृहपतियों भावदेवाभिधः। सा श्लाघ्या मरुदेवता नवमुनिः श्रीचण्डरुद्रस्य चे-त्याद्याः कस्य न चित्रकारिचरिता भावेन संभूषिताः।।१५।। स पृ.८१ यन्मयोपार्जितं पुण्यं, जिनशासनसेवया । जिनशासनसेवैव, तेन मेऽस्तु भवे भवे ॥ १६ ॥ सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेषा । पुराकृतं कर्म तदेव भुज्यते, शरीर ! हे ! निस्तर यच्चया कृतम् ॥ १७ ।। शत्रुर्दहति संयोगे, वियोगे मित्रमप्यहो ! । उभयोर्दुःखदायित्वात् को भेदः शत्रुमित्रयोः ॥१८॥ सु. पृ. २८ श्लो.२-३-४ ६३ कषायदमनीभावना चतुर्वर्गेऽग्रणीक्षिो , योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारित्र-रूपं रत्नत्रयं च सः ॥१॥ तत्त्वानुगा मतिनि, सम्यकश्रद्धा तु दर्शनम् । सर्वसावद्ययोगाना, त्यागश्चारित्रमिष्यते ॥२॥ आत्मैव दर्शनज्ञान-चारित्राण्यथवा यतेः । यत्तदात्मक एवैष, शरीरमधितिष्ठति ॥ ३ ॥ आत्मनमात्मना वेत्ति, मोहत्यागाद्य आत्मनि । तदेव तस्य चारित्रं, तद् ज्ञानं तच्च दर्शनम् ॥ ४ ॥ For Private And Personal Use Only 藤藤謠器器蒸發器鬱鬱鬱鬱驚驚驚漲器器器誘號樂器等; ॥ ३
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy