SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Sanna Kenda 療器晓晓张常带来亲密举落落落亲亲张张张带带带带张晓 ६२ भावः विवेकवनसारिणी प्रशमशर्मसंजीवनी, भवार्णवमहातरी मदनदावमेघावलीम् । चलाभमृगवागुरां गुरुकषायशैलाशनि, विमुक्तिपथवेसरी भजत भावनां किं परैः ? ॥१॥ सिं. "लो. ८७ दानशीलतपःसंपदावेन भजते फलम् । स्वादुः प्रादुर्भवेभोज्ये, किं नाम लवणं विना ॥२।। स पृ. २०९ लो.८ भावस्यैकाङ्गवीरस्य, सान्निध्याबहवः शिवम् । ययुकोऽपि दानाद्यैर्भावहीनधनैरपि ॥३॥ पृ.२०९ श्लो.९ क्रियाशून्यस्य यो भावो भावशून्या च या क्रिया । अनयोरन्तरं दृष्टं, भानुखद्योतयोरिव ॥ ४ ॥ ज्ञानसार देवे तीर्थे तथा मन्ये, दैवज्ञे भेषजे गुरौ । यादशी भावना यस्य, सिद्धिर्भवति तादृशी ॥५॥ भव्यैश्च भावना कार्या, भरतेश्वरबद्यथा । फलन्ति दानशिलाद्या वृष्टया यह पादपाः ॥६॥ हिं. भा. श्लो. १ सर्वतो देशतश्चैव, पिरतिः सफला तथा । यदा भावयुता लोके, स्वर्गमोक्षसुखप्रदा ॥ ७॥ हिं. भा. "लो. ४ सर्व ज्ञीप्सति पुण्यमीप्सति दयां, धित्सत्य, भित्सति । क्रोधः दित्सति दानशीलतपसां साफल्यमादित्सति । कल्याणोपचयं चिकीर्पति भवांभोघेस्तटं लिप्सति। मुक्तिस्त्रिं परिरिप्सते यदि जनस्तद् भावयेद् भावनाम् ॥८॥ सिं.श्लो.८६] पखंडराज्ये भरतो निमग्नस्तांबुलवाः सविभूषणश्च आदर्शहयें जटिते सुरत्नैर्ज्ञानं स लेभे वरभावतोत्र ॥९॥ हिं. श्लो.५/ दानं तपस्तथा शीलं, नृणां भावेन वर्जितम् । अर्थहानिस्तथा पीडा, कायक्लेशश्च केवलं ॥ १० ॥ सु. श्लो. १२० सत्त्वेषु मैत्री गुणिषु प्रमोद, क्लिष्टेषु जीवेषु कृपापरत्वम् । माध्यस्थ्यभावं विपरीतवृत्तौ, सदा ममात्मा विदधातु देव !॥११ॐ सुभाषितसंग्रह श्लो. ५३५ 蒂蒂器夢夢夢夢夢夢夢夢卷卷卷茶等茶器帶帶举类密密密 For F ate And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy