SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ShiMahayeJainrachanaKendra Acha Sh bila n 张张晓器器器器器器端端器端議器弊端器錄器端器紧张馨 कषायविषयाहार-स्त्यागो यत्र विधीयते । उपवासः स विज्ञेयः, शेष लङ्घनकं विदुः ।।२।। उपावृत्तस्य पापेभ्यो, यस्तु वासो गुणैः सह । उपवास स विज्ञेयः, सर्वभोगविवर्जितः ॥ ३॥ मा, श्लो. १७ कमन्धनं यदज्ञानात् संचितं जन्मकानने । उपवासशिखी सर्व, तद्भस्मीकुरुते क्षणात् ॥ ४ ॥ सु. श्लो. ८११ ४३ पर्वतिथिः शुभायुःकर्मबन्धाय, पर्वपालनमङ्गिनाम् । तेन सदयानदानादि-विषये स्थापयन्मनः ॥ १॥ उ. प. १० श्लो. २१ ।। अष्टमी कर्मघाताय, सिद्धिलाभा चतुर्दशी। पञ्चमी केवलज्ञाना, तस्मात्रितयमाचरेत् ॥ २ ॥ मौ. लो. ८९ द्वितीया पञ्चम्यष्टम्येकादशी चतुर्दशी पश्च तिथयः । एताः श्रुततिथयो गौतमगणधरेण भणिताः ॥३॥ द्वितीया द्विविधे धर्मे, पश्चमी ज्ञाने चाष्टमी कर्मणि । एकादश्यङ्गानां चतुर्दशी चतुर्दशपूर्वाणाम्।। ४॥ सु.पृ.१० श्लो.१-२ ___४४ पर्वाराधनम् सामायिकावश्यकपौषधानि, देवार्चनस्नानविलेपनानि । ब्रह्मक्रियादानदयामुखानि, भव्याश्चतुर्मासकमण्डनानि ॥१॥ सूक्तमुक्तावलि पृ० १० श्लो. ५ व्याख्यानश्रवणं जिनालयगतिर्नित्यं गुरोर्वन्दनम् , प्रत्याख्यानविधानमागमगिरां चित्ते चिरं स्थापनम् । कल्पाकर्णनमात्मशक्तितपसा संवत्सराराधनं, श्राः लाध्यतपोधनादिति फलं लभ्यं चतुर्मासके ।। २॥ स. पृ.१० श्लो. ६ 卷蒂蒂蒂端端帶帶路器等器等器能帶路帶路帶帶帶路帶 ना For Private And Personal use only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy