SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ShriMahavirain ApartmenaKendra Acharya Sh Kailasager Gamandi जैन मूक्त ॥२१॥ तप्येवर्षशतैर्यश्च अकपादस्थितो नरः । एकेन ध्यानयोगेन, कलां नार्हति षोडशीम् ॥ ६ ॥ उ. भा. २ पृ. १०१ देशाधमारागादिध्वान्तविध्वंसे, कृते सामायिकांशना । स्वस्मिन स्वरूप पश्यन्ति, योगिनः परमात्मनः ॥७॥ यो.पृ.२९५ श्लो.५३/23 शिकं सामायिकवतस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रावतंसकस्येव, क्षीयते कर्म संचितम् ॥ ८॥ यो. तृ. प्र. लो.८३ | दिवसे दिवसे लक्खं, देइ सुवष्णस्स खंडियं एगो । एगो पुण सामाइयं, करेइ न पहुष्पए तस्स ॥९॥ संबोधसित्तरी ४० देशावगाशिकं दिग्नते परिमाणं यत्, तस्य संक्षेपणं पुनः । दिने रात्रौ च देशाव-का शिकवलमुच्यते ॥१॥ यो. उ. प्र. लो. ८४ प्रेष्यप्रयोगानयनं, पुद्गलक्षेपणं तथा । शब्दरूपानुपाती च, व्रते देशावकाशिके ॥२ ॥ उ. भा. स्त. १० व्या. १४६ ४१ पौषधव्रतम चतुष्पा चतुर्थादि-कुव्यापारनिषेधनम् । ब्रह्मचर्य क्रियास्नाना-दित्यागः पौपधव्रतम् ॥१॥ यो. तु. पृ. लो. ८५) पोपं धर्मस्य धत्ते यत् , तद्भवेत् पौषधव्रतम् । तच्चतुर्धा समाख्यात-माहारपोपधादिकम् ।। २।। उ. मा. २ पृ. ११६ ! अहोरात्रदिवारात्रि-भेदात् त्रेधा च पौषधः । तत्र चत्वारि कार्याणि, विचार्याणि विचक्षणैः ॥३॥ उ. प. १० श्लो.२८ चतुर्थादि तपः पाप-व्यापारपरिवर्जनम् । ब्रह्मचर्य परित्यागः, शरीन्संस्कृतेरपि ॥ ४॥ उ. प. १० श्लो. २९ ४२ उपवासः त्यक्तभोगोपभोगस्य, सर्वारम्भविमोचिनः । चतुर्विधाशनत्याग, उपवासो मतो जिनः॥१॥ सु. श्लो. ८०९ For Private And Personal Use Only 蒙器端器端器樂器器端幾號幾號幾號幾號發
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy