SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Sa an kan 条条密密密密密密落落落落落落落落婆亲密亲密亲密部部 सङ्गाद् भवन्त्यसन्तोऽपि रागद्वेषादयो द्विषः । मुनेरपि चलेच्चेतो यत् तेनान्दोलितात्मनः ॥४॥ योद्वि० प्र.लो. १०९ धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दादस्पर्शनं वरम् ।।५।। पराशरस्मृति ग्लो. २३३ परिग्रहार्थमारम्भमसंतोषाद्वितन्वते । संसारवृद्धिस्तेनैव, गृहीत तदिदं व्रतम् ।।६॥ उ० भा० अ० व्या०१०९ दोससयमूलजालं, पुवरिसिचिव जिय जइ यं तं । अत्थं वहसि अणथं कीस अणत्यं तव चरसि ॥७॥ संग्रहे साग्रहाः सन्ति, कीटाद्या अपि कोटिशः । दानेऽतिविदुराः प्रायो देवा अपि न केचन ॥८॥ सु० पृ० १६८ मृछिन्नधियां सर्व जगदव परिग्रहः । मूल्छेया रहितानां तु, जगदेवापरिग्रहः ॥९।। ज्ञा०प० श्लोक ८ चित्तेऽन्तग्रंथगहने बहिनिग्रंथता वृथा । त्यागात् कंचुकमात्रस्य, भुजङ्गो नहि निर्विपः ॥१०॥ ज्ञा०प० श्लो. ४ २७ पञ्चमहाव्रतभावनाः मनोगुप्त्येषणादेर्याभिः समितिभिः सदा । दृष्टान्नपानग्रहणेनाऽहिंसां भावयेत्सुधीः॥१॥ हास्थलोभभयक्रोधप्रत्याख्यानेनिरन्तरम् । आलोच्य भाषणेनापि, भावयेत् सुनृतं वृतम् ॥ २॥ आलोच्यावग्रह याश्चाऽभीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवेतदित्यवग्रहधारणम् ॥ ३॥ समानधार्मिकेभ्यश्च तथावग्रहयाचनम् । अनुज्ञाषितपानानासनमस्तेयभावना ॥ ४ ॥ स्वीपण्डपशुमद्वेश्मासनकुड्यान्तरोज्झनात् । सरागस्वीस्थात्यागात् प्राग्रतस्मृतिवर्जनात् ।। ५ ॥ स्त्रीरम्याङ्गेक्षणस्वाङ्ग संस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागाद्ब्रह्मचर्य तु भावयेत् ॥६॥ *-88-93-93-9-2009888888***- **-98888 For Private And Personal Use Only
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy