SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra जैन सूक्त ॥ १७॥ ******* www.kobatirth.org. सयसहरसाण नारीणं, पिट्ट फाडेइ निग्विणा । सतहमासिए गन्भे, तफडते निकत्तई ॥ ५ ॥ तं तस्स जत्तियं पावं, तं नवगुणियमेलियं हुआ । एगित्थियजोगेणं, साहू बंधिज मेहुणओ || ६ || संबोधसित्तरि न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव, भूय एवाभिवर्धते ॥७॥ म. अ० २ श्लो० ९८ असंयमकृतोत्सेकान्, विषयान् विपसंनिभान् । निराकुर्यादखण्डेन, संयमेन महामतिः ॥८॥ यो द्वि. प्र. लो० ८३ उपवासोऽमौदर्य, रसानां त्यजनं तथा । स्नानस्यासेवनं चैव ताम्बूलस्य च वर्जनम् ॥ ९ ॥ असेवेच्छानिरोधस्तु, ज्ञानस्य स्मरणं तथा । एते हि निर्जरोपायाः, मदनस्य महारिपोः ॥ १० ॥ त. लो० ११६११७ दिवा पश्यति नो धूकः काको नक्तं न पश्यति । अपूर्वः कोऽपि कामन्धो, दिवानक्तं न पश्यति ||११|| उ. भा. पृ. ६३ विषस्य विषयाणां च पश्यतां महदन्तरम् । उपमुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥ १२ ॥ उ. प्रा. स्तम्भ ७ व्या. ८९ ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात् संजायते कामः कामत्क्रोधोऽभिजायते ॥ १३ ॥ क्रोधाद्भवति संमोहः, संमोहात् स्मृतिविभ्रमः। स्मृतिभ्रंशाद्युद्धिनाशो, बुद्धिनाशात्प्रणश्यति ॥ १४॥ भ. अ० २ श्लो. ६२-६३ २६ परिग्रहम् अध्यात्मविदो मृच्छ, परिग्रहं वर्णयन्ति निश्चयतः । तस्माद्वैराग्यप्सोराकिञ्चन्यं परो धर्मः ॥ १ ॥ प्र० प्र० श्लो. १७८ संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहे ! | २|| यो० द्वि० प्र० श्लो० ११० असंतोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्च्छाफलं कुर्यात्, परिग्रहनियन्त्रणम् ॥३॥ त्रि पर्व १ सर्ग ३ श्लो. ६३४ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिग्रहन् ************ ॥ १७॥
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy