SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra जैन सूक्त ॥ ९ ॥ 黑保膠味味豬油膠味嬸嬸嬸 www.kobatirth.org. शेष रोगवियोगशोकमदनक्रोधादिभिर्व्याकुल- स्यायुर्याति नरस्य तत्र कतमो यो धर्मकर्मक्षणः १ ॥ ५३ ॥ सूक्त० द्वार ६, श्लो० ४९ बालः प्रायो रमणाऽसक्तस्तरुणः प्रायो रमणीरक्तः । वृद्धः प्रायश्चिन्तामग्रस्तदहो धर्मे कोऽपि न लभः ॥ ५४ ॥ मुक्त० द्वार ६, श्लो० ५० धर्मो मातेव पुष्णाति, धर्मः पाति पितेव च । धर्मः सखेव प्रीणाति, धर्म स्निह्यति बंधुवत् ॥ ५५ ॥ धर्मान्म कुले शरीरपटुता सौभाग्यमायुर्बलं धर्मेणैव भवन्ति निर्मलयशो विद्यार्थसंपत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥ ५६ ॥ दुर्गतिप्रपतत्प्राणि - धारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥ ५७ ॥ क्रियाधर्मोदययैकधा निजगदे ज्ञानक्रियाभ्यां द्विधा, ज्ञानाद्यैस्त्रिविधचतुर्विधतया ख्यातो व्रतैः पञ्चधा । पोढावश्यकपालनेन नयतः सप्ताष्टधा मातृभिः सतत्वैर्नवधा तथा दशविधः क्षान्त्यादिभिर्निर्मलः ॥ ५८ ॥ पात्रे दानं गुरुषु विनयः सर्वसत्त्वानुकम्पा, न्याय्या वृत्तिः परहितविधात्रादरः सर्वकालम् । कार्यो न श्रीमदपरिचयः सङ्गतिः सत्सु सम्यग् राजन् सेव्यो विशदमतिना सैप सामान्य धर्मः ॥ ५९ ॥ ज्ञान ६ विषयप्रतिभासं चात्मपरिणतिमत्तथा । तत्त्वसंवेदनं चैव ज्ञानमाहुर्महर्षयः ॥ १ ॥ अष्टक. ज्ञानाष्टक. लो० १ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ज्ञान ६ ॥ ९॥
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy