SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ************* www.kobatirth.org. देवं श्रेणिकवत्पूजय गुरुं वन्दस्व गोविन्दवद्, दानं शीलतपः प्रसङ्गसुभगां चाभ्यस्य सद्भावनाम् । श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा, धर्म्ये कर्मणि कामदेववदो चेतश्विरं स्थापय ॥ ४४ ॥ ० द्वार १ लो० २९ जन्तूनामवनं जिनेशमहनं भक्त्यागमाकर्णनं, साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननम् । मायाया हननं क्रुधच शमने लोभमोन्मूलनं, चेतः शोधनमिन्द्रियाभनं यत्तत् शिवोपायनम् ॥४५॥ सू०द्वार १, श्लो० ३० काल्पं जिनपूजनं प्रतिदिनं सङ्घस्य सन्माननं, स्वाध्यायो गुरुसेवनं च विधिना दानं तथाऽवश्यकम् । शक्त्या च व्रतपालनं वरतयो ज्ञानस्य पाठातथा, सैप श्रावकपुङ्गवस्य कथितो धर्मो जिनेन्द्रागमे ॥ ४६ ॥ सूक्त० द्वार १, श्लो० ३२ जत्थय विसयविराओ, कसायचाओ गुणसु अणुराओ । किरिया अप्पमाओ, सो धम्मो सिवसुहोवाओ ॥ ४७ ॥ मूक्त द्वार १, श्लो० ४६ पच्चक्रवाणं पूआ पडिकमणं पोसहो परवयारो। पंच पयारा जम्स उन प्यारो तस्त्र संसारो ॥ ४८॥ सू० द्वार ६, श्लो० ४९ अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥ ५० ॥ सूक्त० द्वार ६, श्लो० १२ अङ्कस्थाने भवेद्धर्मः शून्यस्थानं ततः परम् । अङ्कस्थाने पुनभ्रष्टे, सबै शून्यमिदं भवेत् ||५१|| सूक्त० द्वार ६ श्लो० २२ त्यज दुर्जनसंसंगे, भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम् ।। ५२ ।। मुफ्त० द्वार ६ श्लो० २९ आयुर्वर्षशतं नृणां परिमितं रात्र्या तदर्धीकृतं । तस्यार्द्धस्य कदाचिदर्द्धमधिकं वार्द्धक्यबाल्ये गतम् । For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy