SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. ३८. सं. १७९४ वर्षे माघ सुदि २ रवौ पद्मनाभबिंबं प्रेम-. बाइ कारितं....... ३९. संवत् १५२२ वर्षे पोष वदि १ गुरुवासरे पाल्हाऊतगोते शाह मुलराज भार्या मेलादे तत्पुत्र शाह सरपति भार्या सिंगरदे तत्पुत्र श्रीराजनपा हेमा तेजा सुराकैः पितृश्रेयो) जीवितस्वामी चंद्रप्रभबिंब कारितं प्र० श्रीमलधारीगच्छे भट्टारकगुणसुंदरसूरिभिः ॥ ४०. संवत् १५२३ वर्षे वैशाखसुदि ६ शुक्रे स्तंभतीर्थवासि श्रीमालज्ञातीय गंगाधर भा० मल्हादे सुता० २ ताकनभा झटुभा वीराधीश प्रमुख स्वकुटुंबयुतेन आत्सश्रेयसे श्रीचंद्रप्रभबिंब कारितं प्रतिष्ठितं वृद्धतपा शांतिसागरसूरिभिः ॥ ४१. संवत् १५०९ वर्षे वैशाखसुदि ७ खौ प्राग्वाटवंश. श्रेष्ठी रत्न भार्या रत्नादे सुत मोख भार्या मिणलादे सुत धणसि धरणि गमादा भार्या मागलदे सुहिरु हीरु गलु धनसी भार्या हांसल सुत राममोश्रुवारुसुत चांपु लांपु नाथु भूभवकेन स्वपितृमातृपितृव्यराउलगेलाभ्रातृश्रेयोर्थ श्री शान्तिनाथबिंब चतुर्विशतिपट्टः कारितः प्रतिष्ठितः सूरिभिः सहयालावास्तव्य. ४२. संवत् १८७७ माघ वदि २ वार चंद्रे देवबाइ भगवान् . सकरमहावीरबिंब प्रतिष्ठितं छाणीग्रामे........ ४३. संवत् १५२६ वैशाख सुदि ३ मूलसंघे भट्टारक श्रीमुवनकीर्ति रत्न भट्टारक श्रीज्ञानभूषणदेवाः हू० गां० साजया भा० सुतादि गां० माद्रिया माणीकदे गांदिया भा० दूबा जुग रांघी वाघा प्रणमंति. * ____४४. संवत् १९२३ वर्षे वैशाख सुदि १३ गुरौ श्री मूलसंघे भट्टारक श्रीसकलकीतिदेवास्तत्पट्टे भ० श्रीभुवनकीर्ति उपदेशात् , ग० ठा० नरसंग भार्या नरगदे सुत वीसल भार्या वांकु भ्रातृ वाघा भार्या For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy