SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. २८. संवत् १७०६ वर्षे ज्येष्ठवदि ३ गुरौ स्तंभतीर्थवास्तव्य श्रीश्रीमालीज्ञातीय वृद्धशाखायां सं० धनजी भा० धनादे सुत सं० हेमजीकेन भा० हेमादेयुतेन श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं भट्टारक श्रीविजनानंदमूरिराज्ये विजयराजसूरिभिः ॥ २९. संवत् १५२९ वर्षे ज्येष्ठवदि ७ गुरौ श्रीगुर्जरवंसे मं० साधा भार्या फकु पुत्र मं० परबत भार्या रतनु पुत्र मं० जगराज सुश्रावकेन भ्रातृ लाला वेणीदास पितृव्य मं० पामा बुधासिंघभाईया सहितेन पितामहपुण्यार्थ अंचलगच्छेश श्री जयकेशरीसूरि उपदे,..शांतिनाथबिंब प्रतिष्ठितं संघेन श्रीचंपकपुरे ॥ ३०. संवत् १५३६ वर्षे वैशाख व० ३ गुरौ श्रीमा० श्रे० मैला भार्या मेलादे सुत सोमाकेन भार्या रंगा भ्रातृ दाकआनिमित्तं आत्मश्रेयोथै श्रीआदिनाथविंबं करावितं प्रतिष्ठितं पिप्पलगच्छे भ० आशालिप्रभसूरिभिः।। ३१. संवत् १८४५ फागुण सुद ३........चंद्रप्रभजिनबिंब श्री उदयसागरसूरिभिः ॥ ३२. संवत् १५३७ वर्षे पोषवदि १० बुधे उ० श्रे० धर्मा भा० मेतु पुत्र रत्ना भा० ढुबी पु० नाथाकेन भा० कुंयरी पु० हरसा पद्मा कीकादे सहितेन स श्रेयशा भा० वर्धननिमित्तं मूलनायक श्री श्रेयांसप्रमुखचतुर्विशतिपट्टः कराषितः उकेशगच्छे श्रीसिद्धाचार्यसंताने श्रीककसूरिभिः आचार्यश्रीघनवर्द्धनसूरिप्रमुखपरिवारसहितैः प्रतिष्ठितं. ३३. संवत् १५२९ वर्षे वैशाष सुदि ५ शुक्र श्रीश्रीमाली ज्ञा० व्य० संग्राम भा० करमी स्वपति आत्मश्रेयसे श्रीनमिनाथमुख्य श्रीपंचतीर्थनिवितस्वामिबिंब कारित पूर्णिमा श्रीराजतिलकसूरीणामुपदेशेन प्रतिष्ठितं ॥ ३४, १५३७ वैशाख सुदि १० सोमे गंधारवास्तव्य श्रीश्रीमाल For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy