SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. १०४७. सं. १९७३ वर्षे वैशास्त्रशुदि ५ दिने बोहडवर्धमानगोत्रे सा० सापा भा० हीरादे पु० सा० चांदा भा० श्रीपनाघलदे इन्य दि पुत्रपरिवारयुतेन निनपूर्वनपुण्यार्य श्रीचन्द्रप्रभस्वामिबि का० प्र० खरतरगच्छे श्रीगिनभद्रसूरिभिः ॥ १०४८. सं. १५०९ वर्षे मार्गशीर्ष शुदि ६ दिने उकेदावो काकरियागोत्रे ना० सीमा पु० हीरा भा० मकाई पु० जीवाजगाभ्यां श्रीवासुपश्यबिंबं का० प्र० श्रीजिनरानारिपट्टालं सरश्रीनिनभासू रेखरतरगच्छेश ॥ १०४९. सं. १९०५ वर्षे पोषवदि प्राबाट व्य० खेसी भा० गांगी सु० तेजाकेन भा० कदू सु० समधरमेलाभादाचांदादियुतेन भ्रातृहाजीश्रेयसे श्रीपार्श्वनाथबिंब का० प्र० तपागच्छे श्रीजयचन्द्रसूरिभिः ।। १०५०. सं. १५१८ वैशाख शुदि ५ गुरौ श्रीअंचलगच्छेशश्रीगुण....सूरीणामुपदेशेन तेजा राणा सु० व्य० श्री ऊकेशवंशे सा० नरपति भा० धारण सु० पासु भा० पूरी सु० भाषू स्वश्रेयोर्थ श्रीअनंतनाथबिंब का० प्र० श्रीसंघेन ॥ १०५१. सं. १६०५ वर्षे माघशुदि ८ शनौ प्राग्वाटज्ञा० श्रे० मृदा भा० बा० लाडी सु० देशकेन आत्मश्रेपसे श्रीविमलनाथबिंब का० ० श्रीपूर्णिमापक्षीय भ० श्रीदेवाणंदसूरिशिष्यभ० श्रीदयासागरउपदेशेन ॥ १०५२. सं. १५३२ वर्षे वैशाख शुदि ५ सोमे श्रीब्रह्माणगच्छे श्रीश्रीनालज्ञा० श्रे० सहिसा भा० अरघू सु० सहिनाभाडाकेन स्वपूर्वजनिमितं मातृपितृश्रेयोऽर्थ श्रीसुमतिनाथबिंब का. प्र. श्रीविमलसूरिपट्टे भ० श्रीबुद्धिसागरसूरिभिः डांगरूआ अ० लीलापुरवास्तव्य ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy