SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. amriknAmAorksmurarianarmunmund पुत्री मनाई श्रेयोऽर्थ श्रीआदिनाथचतुर्विशतिपट्टः का० प्र० श्रीआगमगच्छे श्रीउदयरत्नसूरिभिः ॥ १०४०.सं. १३७८ वर्षे वैशाखबदि ५ गुरौ श्रे० झांझण भा० वील्हणदे पु० पदमेन पितृमातृश्रेयसे श्रीशान्तिनाथवि का० प्र० श्री रत्नसिंहसूरिभिः ॥ १०४१. सं. १४५९ वैशाखददि १ शनौ उपकेशज्ञा श्रे० सरवा भा० सुंदरि सु० भोलाकेन पितृमातृश्रेयसे श्रीपार्श्वनाथबिंब का० प्र० श्रीसंडेरगच्छे श्रीसुमतिसूरिभिः ॥ १०४२. सं. १५०० ऊ. ज्ञा० व्य० सायर भा० सहजलदे पु० व्य० पाताकेन भा० बडधूयुतेन श्रीवर्धमानबिंब का. प्र. तपागच्छनायकश्रीमुनिसुंदरसूरिभिः ॥ १०४३. सं. १५३० वर्षे चैत्रवदि २ सोमे ऊ० महं. ठाकुरसी भा० रूपाई....स्वपुण्यार्थ........का० प्र० श्रीवृहद्गच्छे भ. श्रीअमरचंद्रसूरिपट्टे श्रीदेवचन्द्रसूरिभिः ॥ १०४४. सं. १३९९ वर्षे फागुणवदि २ बुधे ओसवालज्ञा० ठ० नाला भा० वउलदे सु० उदाकाधिलेंन श्रीआदिनाथबिंब का० प्र० श्रीहरिभद्रसूरिभिः ॥ १०४५. सं. १९०७ वर्षे ज्ये. शुदि २ सोमे विद्यापुरवातत्य श्रीश्रीमालज्ञा० श्रे० सादा सु० श्रे० नरपति भा० हांसी सु० षेतादि कुटुंबपुण्यवृद्धये राजसिंहगणिना श्रीमतिनाथबिंब का० प्र० श्रीवतपापक्षे श्रीरत्नसिंहमूरिभिः ।। १० ४६. सं. १४९८ वर्षे फागण शुदि ४ बुधदिने श्रीमालज्ञा० सहसा भा० सहजलदेवी पु० केन्हाकेन मातृपितृश्रेयसे श्रीदेवप्रभ दुरीणामुपदेशेन श्रीआदिनाथर्वि का० प्र० श्रीसूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy