SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. vAmarnaraunavammar श्रे० आका भा० मेवू सुत जोगा भा० धांइनाम्न्या आत्मश्रेयोर्थ श्रीशीतलनाथबिंबं का० प्र० श्रीजिनरत्नसूरिभिः ।। - ८५८. सं. १९१० वर्षे चैत्र वदि १० शनौ प्रा० ज्ञा० श्रे० सारंग भा० सांरू पुत्र जाला तलका प्र० सामलादियुतेन स्वश्रेयसे श्रीसुमतिनाथबिंबं का० श्रीऊकेशगच्छे श्रीसिद्धाचार्यसंताने प्र० श्रीककसूरिभिः ॥ ८५९. सं. १९०३ वर्षे माघ शुदि ४ गुरौ श्रीश्रीमा० श्रे० समरा भा० रांभलदे सुतपेथाकेन स्वश्रेयसे जीवितस्वामिश्रीपद्मप्रभबिंब सुगुरूपदेशेन का० प्र० श्रीछत्रीआदिवा० ॥ ८६०. सं. १६९९ वर्षे ज्येष्ठ शुदि १० दिने श्रीश्रीक्षेत्रवास्तव्य प्रा० ज्ञा० मं० वेला भा० अदकू सुत मं० शिवा मं० भाणा मं० शिवा भा० चंपाई सुतसुश्रावक मं० सहसाकेन भ्रातृमं० सुरा तथा स्वभा० नाकू सुत मं० मांकाप्रमुखसमस्तकुटुंबयुतेन श्रीआदिनाथप्रमुखजिनबिंबचतुर्विंशतिपट्टः श्रीआगमगच्छे गच्छनायकश्रीसंयमरत्नसूरआचार्यश्रीविनयमेरसूरीणामुपदेशेन प्र० चिरं नंदतु श्रीरस्तु. ॥ .. ८६१. सं. १५४७ वर्षे माघ शुदि १३ रवौ श्रीमंडपे श्रीमालज्ञा० सं. ऊडा भा० .... .... .... .... .... .... सं. जगसी भा० माकू पुत्र सं० गोल्हा भा० सामा० पुत्र सं० ॥ मेवा पुत्रीशाणी लघुभ्रातृ सं० राजा भा० सांगू पुत्र सं० जावड भार्या धनाई जीवादे सुहागदे सक्तादे धनाई पुत्र सं० हीरा भा० रमाई सं. लालादिकुटुंबयुतेन १०४ बिंबं कारयित्रा निजश्रेयसे श्रीअनंतवीर्यबिंबं का० प्र० तपागच्छे श्रीसोमसुंदरसूरिश्रीलक्ष्मीसागरसूरिः तत्पट्टे श्री.... .... .... .... .... ८६२. सं. १५ चैत्रादि ५२ वर्षे आषाढ शुदि १ रवौ श्रीको For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy