SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. १५५ ८५१. सं. १५२८ वर्षे वैशाख शुदि ९ शुक्रे श्रीश्रीमालज्ञा० श्रे० साभा सुत श्रे० वर्धा भोजा गदा भा० गुरी भ्रातृठाकुरसीश्रेयसे श्रीकुंथुनाथवि का० प्रति० श्रीसोमचंद्रसूरीणामुपदेशेन । मांकुणुरीयाग्रामे ॥ ८५२. सं. १४७० वर्षे चैत्र शुदि ८ गुरौ श्रीमाली श्रे सांसण भार्या सुहागदे सुतेन श्रे० बाजाकेन निजश्रेयोर्थ श्रीअंचलगच्छे श्रीमरुतुङ्गसूरीणामुपदेशेन श्रीविमलनाथबिंब का० प्र०॥ ८५३. सं. १९०९ वर्षे माघ शुदि ५ सोमे प्रा० श्रे० आका भार्या धरणू सुत सं० नरसिंग भा० माकू सुतपासाकेन भा० चंपाई भ्रा० सचादियुतेन निजश्रेयसे श्रीशीतलबिंब का० प्र० तपाश्रीसोमसुंदरसूरिशिष्यश्रीरत्नशेखरसूरिभिः ॥ ८५४. सं. १४७८ वर्षे माह वदि ७ शनौ श्रीभावडारगच्छे श्रीश्रीमालज्ञा० व्य० धरणा भा० धांधलदे पुत्रपूंजाझाझणाभ्यां भ्रातृमेहाभीमाराजानिमित्तं मातृपित्रोः श्रेयसे श्रीशीतलपंचतीर्थी का० प्र० श्रीविजयसिंहसूरिभिः ॥ ८५५. सं. १५४९ वर्षे चैत्र वदि २ गुरौ श्रीब्रह्माणगच्छे श्रीमालज्ञातीय दो० वाछा भा० हरषू सुतहेमा भ्रातृआषर भा०. सोभागिणि सं. गणपतिसहितेन स्वपितृमातृनिमित्तं.... .... आत्मश्रेयोर्थ श्रीवासुपूज्यबिंब का० प्र० श्रीविमलमूरिपट्टे श्रीबुद्धिसागरसूरिभिः श्रीकाल्हरीवा० ॥ ८५६. सं. १९४२ वर्षे कार्तिक वदि २ बुधे श्रीश्रीमालज्ञा० श्रे० झांझण भा० नाई सुतदेवाकेन पितृभ्रातृजेसाश्रेयोर्थ श्रीसंभवनाथविं का० प्र० पिप्पलगच्छे भ० श्रीपद्माणंदमूरिभिः । गोभलजवा० ॥ ८५७. सं. १९०५ वर्षे माहा शुदि १० रवौ श्रीप्रा० ज्ञा० For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy