SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. ८१३. सं. १५१३ वर्षे फा. वदि ११ प्रा० ज्ञा० सा० पाना भा० नागिणि सु० सा० महिराजपहिराजाभ्यां भा० पद्माई आसू पुत्र पूनसी प्रमुखकुटुंबयुताभ्यां स्वमातृपितृश्रेयसे श्रीसुमतिनाथबिंबं का० प्र० तपाश्रीसोमसुंदरसूरिशिष्यश्रीरत्नशेखरसूरिभिः ॥ ( पंचतीर्थी ) ८१४. सं. १५१९ वर्षे माघ शुदि १३ सो. वरवासि प्रा० श्रे० मूंजा भा० मांजू सुत श्रे० चावाकेन भ्रातृ गोपा देवा भा० रामति वजू नीतू प्र० कुटुंबयुतेन श्रेयसे श्रीशंभवनाथबिंब का० प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥ (पंचतीर्थी ). ८११. सं. १५१९ वर्षे माघ शुदि १३ प्रा० श्रे० केल्हा भा० करेणु सुत खात्रड भा० अर्धू सुत सोमाकेन भा० मेघू सुत जइता खेतादिकुटुंबयुतेन श्रीआदिनाथबिंबं का० प्र० तपाश्रीसोमसुंदरसूरिसंताने श्रीलक्ष्मीसागरसूरिभिः ।। ( पंचतीर्थी ). ८१६. सं. १५२५ वर्षे माघ शुदि ५ गुरौ श्रीश्रीमालज्ञा मं० झाटा भा० झमकलदे सुत हीराकेन भा० मानूसह पितृमातृश्रेयोर्थ च आत्मश्रेयसे श्रीश्रेयांसनाथबिंब का० प्र० श्रीनागेन्द्रगच्छे श्रीगुणसमुद्रसूरिपट्टे श्रीगुणदेवसूरिभिः ॥ ( पंचतीर्थी ). ८१७. सं. १५०१ वर्षे आषाढ शुदि २ प्रा० ज्ञा० व्य० ऊगम भा० गुरी सुत धर्माकेन भा० लींबीयुतेन स्वभ्रातृदेवाश्रेयोर्थ श्रीआदिनाथबिंबं का० प्र० तपाश्रीमुनिसुंदरसूरिभिः । श्रीमहिगांलवा० ८१८. १५०८ वर्षे वैशाख शुदि ३ शनौ श्रीमालज्ञा० श्रे० राघव भा० लाडी सुत त्रासणवरदे राघब भ्रातृ राणा भा० रांभलदे सुत नानाकेन श्रीश्रेयांसनाथबिंबका०प्र० थिराद्रगच्छे श्रीविजयसिंहसूरिभिः॥ ८१९. सं. १५०९ वर्षे ज्येष्ठ शुदि ७ बुधे अंचलगच्छे श्रीन For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy