SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. ८०७. सं. १५२७ वर्षे वैशाख वदि १० सोमे श्रीश्रीमालज्ञा० व्य० टाहा भा० शाणी सुत पंचायणेन भार्या हीरु सुत वीरा जीवणादिकुटुंबयुतेन स्वश्रेयसे श्रीसंभवनाथविबं पूर्णिमापक्षे श्रीसाधुसुंदरसूरीणामुप० का० प्र० विधिना छात्राग्रामे ॥ १०८. सं. १९०५ वर्षे वैशाख शुदि २ शुक्रे श्रीमालज्ञा० श्रे० प्रथमा भा० आसलदे सुत श्रे० षोनाहापाभ्यां पितृमातृनिमित्तं आत्मश्रेयसे श्रीआदिनाथपंचतीर्थीबिंब का० प्र० पिप्पलगच्छे त्रि० श्रीधर्मशेखरसूरिभिः ॥ उलक ८०९. सं. १९०८ वै. शुदि ३ प्रा० श्रे० भीम भा० वाबू पु० मं० गोइंद भा० झबकूनाम्न्या श्रे० चांपा भा० रूपीपुव्या स्वश्रेयसे श्रीनमिनाथबिंब का० प्र० तपागच्छे श्रीरत्नशेखरसूरिभिः । श्रीअहम्मदावादे ॥ ८१०. सं. १५८० वर्षे वैशाख शुदि १२ शुक्रे प्रा० ज्ञा० वृद्धसंताने श्रे० अरजन भा० आलूणदे सु० श्रे० देवराज भा० लखाइ पु० लहूया भा० वीरीसहिताभ्यां स्वश्रेयोर्थ श्रीसुमतिनाथबिंब का० आमगच्छे श्रीशिवकुमारसूरिभिः ।। क्लावा० ८११. सं. १५३० वर्षे माघ वदि ८ सोमे श्रीकोरंटगच्छे उप० ज्ञा० सा० आसा भा० आसलदे पु० सा० माधवेन स्वश्रेयसे श्रीसुमतिनाथबिंब का० प्र० श्रीनन्नाचार्यसंताने श्रीकक्कसूरिपट्टे श्रीसावदेवसूरिमिः ॥ ८१२. सं. १५५७ वर्षे वैशाख शुदि ४ भोमे ओ० ज्ञा० सा० उदयसी सुत मांडा सा० देऊ सुत ३ बाहड १ कुंदा २ मेहामांडा ३ भा० देऊतिस्ति श्रीसुमतिनाथबिंब का० प्र० श्रीखरतरगच्छे भ० श्रीजिनहससूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy