SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. ७३४. सं. १९७७ वर्षे श्रीवासुपूज्यबिंबंका०प्र० श्रीहारीजगच्छे भट्टारकश्रीशीलभद्रसूरिभिः ॥ ७३५. सं. १५ १६ वर्षे श्रीसुमतिनाथबि का०प्र० श्रीतपागच्छेश श्रीरत्नशेखरसूरिभिः ॥ ७३६. सं. १५१३ वर्षे श्रीधर्मनाथबिंबं श्रीकोरंटगच्छे श्रीकक्कसूरिपट्टे प्र० श्रीसावदेवसूरिभिः . ७३७. सं. १९७९ वर्षे श्रीसंभवनाथबिंबं का० प्र० श्रीचैत्रगच्छे भ० श्रीवीरदेवसूरिपट्टे भ० श्रीपासदेवमूरिभिः प्रतिष्ठितं ॥ कडीग्रामे ॥ ७३८. सं. १९०६ वर्षे श्रीसुमतिनाबिंब श्रीपूर्णिमापक्षे श्रीगुसमुद्रसूरीणामुपदेशेन का० प्र० विधिना श्रीस्तंभतीर्थे । ७३९. सं. १५७७ वर्षे श्रीसुविधिमाथबियं का० प्र० श्रीहारीजगच्छे भ० श्रीशीलभद्रमूरिभिः ।। ७४ ०. सं. १६ १२ वर्षे श्रीआदिनाथबिंध खरतरगच्छे प्रति० श्रीजिनचंद्रसूरिभिः ॥ श्रीस्तंभतीर्थवा० ७४१. सं. १५५४ वर्षे श्रीनमिनाथबिंब का०प्र० श्रीचैत्रगच्छे धारणपद्रीय भ० श्रीसोमदेवसूरिभिः ॥ ७४२. सं. १५३६ वर्षे श्रीमनाथविध प्र० श्रीजिनरत्नसूरिभिः।। ७४३. सं. १४२९ वर्षे श्रीशांतिनाथपंचतीर्थी प्र० ब्रह्माणगच्छे श्रीबुद्धिसागरसूरिभिः ॥ ७४४.सं. १३९० वर्षे श्रीपार्श्वनाथबिंब प्र०श्रीसोमतिलकसूरिभिः।। ७४५. सं. १४०५ वर्ष श्रीसुविधिमावबिंबंप्र०श्रीशुभदेनसूरिभिः।। ७४६. सं. १५६१ वर्षे तपागच्छे श्रीहेमविमलसूरिभिः प्रति०। ७४७. सं. १५०४ वर्षे अंबिकादेवी प्र० श्रीकक्कसूरिभिः ।। For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy