SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कडी. ७२५. संवत् १९७७ वर्षे ज्येष्ठशुदि ९ तिथौ शनिवासरे पुष्यनक्षत्रे कटीनगरवास्तव्य श्रीश्रीमालज्ञातीय श्रेष्ठि मेघा भा० लषीनाम्न्या स्वश्रेयोर्थ श्रीशांतिनाथबिंब कारितं श्रीतपागच्छे श्रीहेमविमलसूरिभिः प्रतिष्ठितं ।। ___७२६. संवत् १५६७ वर्षे वैशाख वदि १० गुरौ श्रीश्रीमालज्ञातीय सा० श्रीराज भा० सिरीआदे देभाइ सु० सा० सिंघराज भा० पाटीपुण्यार्य श्रीपद्मप्रभस्वामिबिंब कारितं श्रीअंचलगच्छे श्रीवसागरसूरीणामुपदेशेन प्रतिष्ठितं श्रीसंघेन । __७२७ सं. १५१४ वर्षे माघ शु. १ शुक्रे कडीग्रामवास्तव्य ओसवालज्ञातीयश्रे० धामा भा० सलघू सुत परबतेन भा० चपाई सुत लषानाकर तथा भ्रातृ नरबद सालिग काना नारदप्रमुखकुटुंबयुतेन श्रीश्रेयांसविवं श्रे० सामलश्रेयोर्थ कारितं प्रतिष्ठितं श्रीकक्कसूरिभिः ।। ७२८. सं. १७०५ वासुपूज्यबिंब ।। सं. १९२१ अजितनाथबिंबं॥ ७२९. सं. १७७८ वर्षे माघ शुदि श्रीशांतिनाथबिंब ॥ श्रीनेमिनाथवि ॥ ७३०. सं. १४८१ वर्षे माघ शुदि ५ प्राग्वाटझा० श्रीविमलनाथादिचतुर्विंशतिकापट्टः कारितः । प्रतिष्ठितः श्रीसूरिभिः ॥ ७३१. सं. १५१८ वर्षे श्रीसुविधिनाथबिंबं का० प्र० तपा० श्रीसोमसुंदरसूरिपट्टे श्रीमुनिसुंदरसूरिशिप्यश्रीलक्ष्मीसागरसूरिभिः ॥. ७३२. सं. १५ १६ वर्षे श्रीपार्श्वनाथबिंब का० प्र० श्रीसूरिभिः । धोलकावा० ॥ ७३३. सं. १५२४ वर्षे श्रीधर्मनायबिंब का० प्रति० पिष्पलगच्छे भ० श्रीउदयदेवसूरिपट्टे भ० श्रीरत्नदेवमूरिभिः । देगामवास्तव्य ।। For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy