SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२४ पेथापुर. जयकेसरिसूरीणामुपदेशेन मूलनायक श्री आदीश्वर प्र० चतुर्विंशतिजिन पट्टकः ॥ ६९९. संवत् १५५९ वर्षे असाड सु. ८ बुधे राजनगरबास्तव्य पोरवाडज्ञातिय वृद्धशा० बीयसवजी भा० रामबाई सु० शा वीरा भा० सेवत्री सुत जेठादिपरिवारसुसेन श्रीचंद्रप्रभविबंब का० प्र० श्रीतपागच्छे श्रीविजयप्रभसूरिपट्टे संनिपक्षे विमलशाखायाम् श्रीज्ञानविमलसूरिभिः ॥ Acharya Shri Kailassagarsuri Gyanmandir ७००. सं. १९०७ बर्षे जेठ वदि ४ बुधे दा० सा० भृ० अभिनन्दनबिंबं काउ० सिद्धाचार्यसंताने प्रति श्रीककसूरिभिः ॥ e ७०१. सं. १९९२ वर्षे वै. शु. १२ भोमे प्राग्वाटज्ञा० गोपा भा० सुलेसरी सु० देवदास भा० शोभा गुणीया मातृश्रे० श्रीविमलनाथ बिनं का० प्र० श्रीनागेंद्रगच्छे भ० श्रीसोमरत्नसूरि तत्पट्टे श्रीहेम रत्नसूरिभिः ॥ ७०२. सं. १५४३ वर्षे वै. शुदि ९ भू० श्रीब्रह्माणगच्छीय उकेश ज्ञातिय महं. षमायम भा० वेजलदे सु० धना भा० धूकी सू० राजाहासा सांपतेन मातृपितृश्रेयोर्थ धर्मनाथर्षिवं का० प्र० श्रीविमलसूरिपट्टे श्रीबुद्धिसागरसूरिभिः कंठासणग्रामे ॥ व्यवहा ७०३ सं. १९२७ पोष वदि ५ शुक्रे श्रीश्रीमालज्ञा रिरत्न भा० रत्नादे सुत खेता भा० साधसहितेन श्रीआदिनाथबिंबं का ० प्र० नागेन्द्रगच्छे श्रीगुणदेवसूरिभिः ॥ For Private And Personal Use Only ० ७०४ सं. १९०७ वर्षे माघ शु. ५ गुरुवारे उकेशदेच्छुगोष्टी क वहुरागोत्रे शा० मेता भार्या पालणदे पुत्र महनसीकेन भा० हमीरदे पुत्र जगमाल जेतपाल विसलयुतेन स्वश्रे० सुमतिनाथबिंबं का० प्र० चैत्रगच्छे श्रीमुनितिलकसूरिभिः ॥ ७०५. संवत् १९०७ वर्षे माघ शु. ११ श्रीश्रीमालज्ञा • महं.
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy