SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. १२३ ६९३. सं. १५६१ चैत्र वदि ८ शुक्रे मूलसंघे प्र० ज्ञानभूषण भट्टारक श्रीविजयकीर्ति उपदेशात् हुम्बड श्रे० देवसी भा० माजासु० श्रे० 10 समघर भा० टाबु सुत श्रे० नासण भा० जावणी सुत नाथा भा० पुरि भ्रा० पेथा भ्रा० कडुआ श्रीनेमिनाथबिंबं ॥ * ६९४. सं. १९८९ वर्षे वै. शु. ५ सोमे हासपुरे श्रीमालज्ञातिय महं. सहजा भार्या सहजल सुत महं. हरसाकेन भा० रत्नादे सुत श्रीपाल भार्या अहिवदे सुत सिंहपति प्रमुखकुटुंबयुतेन श्री श्रेयांसनाथबिंबं का ० स्वश्रेयसे वृद्धतपागच्छे धनरत्नसूरिभिः श्रीसौभाग्यसागरसूरिभिः प्र० ॥ ६९५. सं. १५०५ वर्षे चैत्र शु. १३ प्राग्वाटज्ञातिय शा. चौडा भा० गौरि पुत्र देल्हाकेन भार्या देल्हाणदे भ्रातृ उगमे तत्पुत्र कालु चांपा खिन्द्रादिकुटुंबयुतेन स्वश्रेयसे श्रीविमलनाथचतुर्विंशतिपट्टकः कारितः प्र० तपापक्षे श्रीसोमसुंदरसूरिशिष्यश्रीजयचंद्रसूरिभिः ॥ ६९६. सं. १९१७ वर्षे पोष वदि ५ गुरौ श्रीब्रह्माणमच्छे श्रीश्रीमालज्ञा ० ० धना भा० आशु सुत गांगा रामा भा० सोहासिणाकेन स्वभतृनिमित्तं श्रीकुंथुनाथबिंब मुख्यचतुर्विंशतिपट्टः का० प्र० श्रीबुद्धिसागर सूरिपट्टे श्रीविमलसूरिभिः । दशाडाग्रामवास्तव्य ॥ ६९७. सं. १९१९ वर्षे जे. शु. १३ शनौ पाशालेवागोत्रे शा ० माला सुत खीमा द्वितीयभार्या नाथी पुत्र शा हेमा पुत्र लालू सुत वांछा शृंगराज इत्यादिसमस्त कुटुम्बेन श्रीसंभवनाथस्य चतुर्विंशतिजिनानां पट्टः कारितः श्रीकोरंटगच्छे भ० श्रीपजूनसूरिभिः प्र० श्रीस्थंभतीयें श्रीलालुकर्मक्षयोर्थ ॥ ६९८. श्री १९६९ वर्षे मागशर शु. ५ शुक्रे प्रा० ज्ञा० शा ० ना भार्या हासि पुत्र ठाकरशी भार्या आल्हा भ्रातृ वरसिंह भार्या सलाखु पुत्र चांदा भा० सोमी ठाकु पुत्र जयसिंहसहितेन अंचलगच्छे For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy