SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०. पाटण. रूख भार्या बाई लाछि तत्सुत भंडारी लालचंद भार्या मलदे सुत भंडारी जगजीवन समशेलं श्रीऋषभदेवजिन बिंब कारापितं प्रीतीरा ( ? ) गच्छे भट्टारकश्रीविजय स सूरि........विजयप्रतिष्ठिता पत्तनमध्ये श्रीशांतिनाथपंचतीर्थी. २२०. सं. १४४९ वर्षे वैशाख शुदि ३ सोमे श्रीश्रीमालज्ञा० व्य० टीकम भार्या वीजलदेवि आत्मश्रे० श्रीशांतिनाथबिंबं का० प्र० श्रीनागेन्द्रगच्छे श्रीउदयदेवसूरिभिः ॥ २२१. ॥ स्वस्तिश्रीः ॥ संवत् १५७९ वर्षे वैशाखवदि १ गुरौ श्रीश्री० वंशे श्रे० मेघों भार्या पद्माई पुत्री कर्माई सुश्राविकया दो० सीहपाभार्यया भ्रातृ भीमा भगिनी दमि सहितया स्वश्रेयसे । श्रीविधिपक्षे श्रीसूरीणामुपदेशेन श्रीनमिनाथबिंब कारितं । प्रतिष्ठितं श्रीसंघेन ॥ २२२. सं. १४८५ वर्षे वै. व. ८ उकेशज्ञा० सा० गुणदत्त भा० पूनादे पु० रामाकेन भा० रमादे पु० समधर खीमधरादियुतेन स्वभार्याश्रेयसे श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः॥ . २२३. संवत् १५७२ वर्षे फा. वदि ४ गुरौ उकेशवंशे खांटडगोत्रे मं. तारा भार्या रमाई पु० मं. जगा भा० अछबादे सु० लक्ष्मीधरनोना वात श्रेयसे श्रीसंभवनाथबिंबं का० प्र. भावडहरागच्छे श्रीविजयसिंहसूरिभिः ॥ इड्रीग्रामे ॥ २२४. संवत् १६८१ वर्षे ज्येष्ठ शुदि १३ बुंधे पाटणवास्तव्य श्रीश्रीमालीज्ञातीय दो० सुरा भार्या सपु सुत वधकु । श्रे०॥ तपागच्छालं० श्रीविजयदेवसूरि दा० वधुआनामाकतष्वांव श्रीआदिनाथ.... .... २२५. संवत् १५० १ वर्षे वैशाख शुदि १३ गुरौ श्रीश्रीमालज्ञातीय मं० मेहाजल भार्या तेजू सुत धरणा भार्या जीविणि श्रीसंभवनाथबिंबं कारापितं श्रीपूर्णिमापक्षे श्रीगुणसमुद्रसूरीणामुपदेशेन विधिना प्रतिष्ठितं नपाडावनूरग्रामे ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy