SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. ३९ पाटण. भाभापार्श्वनाथजीना देरासरनी धातुप्रतिमाना लेखो. २१५. सं. १९१६ वर्षे माग. वदि १ वडलीवासि श्रीश्रीमालि श्रे० वरपा भा० वीजलदे सुत आभा भा० मवकू सुत आसाकेन भा० अमकू भमी भ्रातृसहसा भा० धनी सुत महिराजादिकुटुंबयुतेन श्रीपद्मप्रभविबं का० प्र० श्रीसूरिभिः ॥ श्रीराजतलकसूरिः (चोवीशी) २१६. संवत् १५१६ वर्षे वैशाख शुदि ५ गुरौ ओसवालज्ञातीय श्रे० सिंघा भा० जसमादे पु० डामर भा० धर्मिणि पितामहपितामहीपितृमातृश्रेयसे सुतमोलाकेन भा० रानू सु० वेलासहितेन श्रीआदिनाथमुख्यचतुर्विशतिपट्टः कारितः श्रीपूर्णिमापक्षे भीमपल्लीयभ० श्रीपासचंद्रभूपट्टे भ० श्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्ठितं ॥ पंचतीर्थी. २१७. संवत् १४८३ वर्षे माघ वदि ११ गुरौ प्राग्वाटज्ञातीय व्य ० मेघा भार्या मेवू सुतेन व्य० आमसिंहेनात्मश्रेयसे आगमगच्छेशश्रीजयानंदसूरीणामुपदेशेन श्रीपार्श्वनाथादिपंचतीर्थी कारिता ॥ प्रतिष्ठिता श्रीसूरिभिः ॥ शुभं भवतु श्रीसंघस्य ॥ २१८. सं. १४९३ वर्षे वैशाख शुदि ५ बुधे श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञा० दो० गोवल सुत काला भार्या कांकु सुत रत्ना भार्या रणखतिसहितेन मातृपितृश्रेयोऽर्थं श्रीसुविधिनाथबिंब कारापितं प्र० श्रीजझग ( श्रीजहुग ) सूरिपट्टे श्रीपजूनसूरिभिः ॥ ___२१९. संवत् १७६८ वर्षे वैशाख सुदि ५ तिथौ बुधवासरे उपकेशज्ञातीय लघुशाखरें। भंडारी रूपजी तद्भार्या बाई लाडकी सुत भंडारी For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy