________________
॥ चंद्रराजचरित्रम्।। १७३||
चतुर्थोबासे एकादशः सर्गः॥
कजध्याननिरताः, भवाटव्या व्यग्रा-वयमनघ? तापत्रयहर?। विबोद्धव्या भूयः, प्रवचनवचोभिर्निजजनाः, न विस्मर्तृशक्ता- विभुगुणयुजो हि श्रितवताम् ॥१॥ वितीर्णधर्मलाभाशीश्चन्द्रराजर्षिस्तानवादी-भवकोटीदुष्प्रापा-मवाप्य नृभवादिसकलसामग्रीम् । भवजलधियानपात्रे, धर्मे यत्नः सदा कार्यः ॥१॥ व्याकुलेनाऽपि मनसा, धर्मः कार्यो निरन्तरम् । मेढीबद्धोऽपि हि भ्राम्यन् , घासनासं करोति गौः ॥२॥ भवन्ति भूरिभिर्भाग्यै-धर्मकर्ममनोरथाः। फलन्ति यत्पुनस्ते तु, तत्सुवर्णस्य सौरभम् ॥३। चत्वारः प्रहरा यान्ति, देहिनां गृहचेष्टितैः। तेषां पादे तदढे वा, कर्तव्यो धर्मसंग्रहः ॥४॥ अनित्यानि शरीराणि, विभवो नैवशाश्वतः । नित्यं संनिहितो मृत्युः, कर्तव्यो धर्मसंग्रहः ॥५॥ उत्थायोत्थाय बोद्धव्यं, किमद्य सुकृतं कृतम् । मायुषःखण्डमादाय, रविरस्तमयं गतः ॥ ६ ॥ जानाति यजीवति नैव देही, सम्बन्धिनोऽवैति च मृत्युमातान् । स्वं प्रस्यमानंजरसाऽवगच्छ-भदुर्मतिधर्ममतिस्तथाऽपि १७॥ यस्य त्रिवर्गशून्यानि, दिनान्यायान्ति यान्ति च । स लोहकारभनेव, श्वसम्मपि न जीवति ।। ८॥ धर्मो जगतः सारः, सर्वसुखानां प्रधानहेतुत्वात् । तस्योत्पत्तिर्मनुजात् , सारं तेनैव मानुष्यम् ॥ ६ ॥ विलम्बो नैव कर्तव्य-आयुर्याति दिने दिने । न करोति यमःचान्ति, धर्मस्य त्वरिता गतिः ॥१०॥ यावच्चित्तं च विचं च, यावदुत्सहते मनः । तावदात्महितं कुर्या-द्धर्मस्य त्वरिता गतिः ॥ ११ ॥ स्थैर्य सर्वेषु कार्येषु, शंसन्ति नयपण्डिताः । बहन्तरायविघ्नस्य, धर्मस्य त्वरिता गतिः ॥ १२ ॥ प्रहरद्वयमार्गेऽपि, नराः कुर्वन्ति शम्बलम् । न कुर्वन्ति परत्रार्थे, वर्षकोटीप्रयाणके ॥ १३ ॥ तथाच-ग्रामान्तरे विहितशम्बलकः प्रयाति, सर्वोऽपि लोक इह रूढिरिति प्रसिद्धा । मृढस्तु दीर्घपरलोकपथप्रयाणे, पाथेयमात्रमपि नो विदधात्यधन्यः ॥१४॥ जागर्ति यावदिह कालभुजङ्गमो न, पञ्चाननः स्वपिति यावदयं च कामः । यावद्विधे
॥१७३॥
For
And Persone Oy