SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ चंद्रराजचरित्रम् ॥ ॥१२॥ चतुर्थोबासे प्रथमः सर्गः ॥ भावो-ज्ञातो मयाऽथवचनं भवतः करिष्ये । त्वत्संगमेन मम नास्ति हितं कथंचित्-प्रेम्णाव तिष्ठतु भवानिजसौख्यहेतोः ॥१॥ चिरादभूत्वाक् परिणीतपल्याः, समागमस्तेच समागतस्य । अद्यैव जाता सफला मदीया, सेवा च मे जीवितमस्ति धन्यम् ॥ २॥ एवं वार्ताकुर्वतोस्तयोः प्रेमलाप्रणोदितोमकरधजस्तत्रागतः। शिवकुमारेण सत्कृतःस प्राह-पक्षिणं तं समादातु-मागतोऽस्मि नटाधिप । तस्मिन्दत्तेऽखिलं दत्तं, मन्स्येहं कृपया ता ॥१॥ मत्पुठ्या जीवितं तेन, पक्षिणा लुण्टितं किल । यदधीनं मनो यस्य, तमृते स न जीवति ॥ २ ॥ नम्रकन्धरोनटोभ गति-राजनाभापति मन्ये, न त्वेनं पक्षधारकम् । तस्मादेतत्पदाने मे, हृदयं कम्पतेतराम् ।। १॥ एतमादातुमपि न प्रभवामः । व्याघ्रतटीन्यायोऽत्रापतितः । इत्याभाष्य तस्मिन्विरते शिवमाला प्राह-पार्थिवाऽयं विहङ्गस्ते, प्रदातुं नार्हति ध्रुवम् । तथापि मत्सखीं माया, प्रेमलां प्रददाम्यहम् । १॥ नरेन्द्रतं गृहाण स्वं, सुखेन चरणायुधम् । स्वस्त्यस्तु तव चैतस्य, रक्षा कार्याऽस्य सर्वदा ।। २ ॥ विहङ्गमं विदित्वैतं, प्रवृत्ति मा कुरुष्व भोः । इममाभापतिं विद्धि, त्वत्सुतावाञ्छिापदम् ॥३। एवमभिधाय शिवमालया तत्पञ्जरं नृपाय पुष्पाञ्जलिवत्समर्पितम् । नृपतिस्तदुपकारं मन्यमानोरोमाञ्चितगात्रः पञ्जरंसमादाय राजमन्दिरमाजगाम, स्वहस्तेनैव तेन सगौरवंतत्पञ्जरंप्रेमलायै प्रदत्तम् । साऽपि लब्धसर्वस्वेवाप्रमेयप्रभोदं कलयामास, अथ विकसन्नयना प्रेमलालक्ष्मीः पञ्जरात्ताम्रचूडंबहिनिष्कास्य निजकरतले स्थापयित्वा निजहृदयोद्गारानाविश्वक्रे, विहगराज ? षोडशवर्षान्ते श्वशुरपक्षीयस्त्वमद्य मे मिलितोऽसि। खन्नगराधिपतिमें भर्ता समधि भिक्षुकहस्तगतश्चिन्तामणिरिव विमूढया मया हारितः । तद्विरहाग्निव्यथिताया मे शरीरमस्थिशेषसंजातं तथाऽपि तव भूपतेर्दर्शनं न जातम् । मृतमधिकजन्पनेन. विहगोतम! तव भूपतेर्मया किमपहृतम् ? यतोऽधुना मे ॥१२॥ For And Persone Oy
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy