SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ॥ चंद्रराजचरित्रम् ॥ ॥१२॥ तृतीयोलासे दशमः सर्गः. करोमि किम् । अन्यथाऽऽनन्दनोत्साह, प्रतिदेशं प्रवर्तये ॥१॥ ममोपकारिणी माता, कोटिवर्षाणि जीवतु । यामत्कर्माऽनुरोधेन, कुक्कुटं मां विनिर्ममे ॥२॥ नो चेदत्र कुतो मे स्या-द्मनं दूरवर्तिनः । दीव्यरूपगुणायाश्च, प्रियाया दर्शनं कुतः ॥३॥ । एभ्योनटेभ्योऽपि स्वस्ति भूयात् , यतस्तैरत्राहसमानीतः सर्वत्र मदीयंयशोवर्णयन्तस्ते महोपकारिणोधन्यवादमर्हन्ति । अद्य | प्रभाते कस्यचित्सुकृतिनोमुखमया विलोकितं, येन मद्भार्याया दर्शनंचिरेण संजातम् । धन्योऽयंवासरोऽपि यस्मिन्प्रादुर्भूतैःसंयो गाङ्कुरैश्चिरकालीना विरहव्यथाऽपि मे क्षीणतामवाप । सम्प्रतीयंप्रेमला नटसकाशान्मांलात्वा निजान्तिके रक्षति, तर्हि पक्षित्वंविहायाऽवश्यमेव मानवोभवामि, तदैव मामकीनाःसर्वे मनोरथाःसिद्व्यन्ति, यदि शिवमाला मामस्यै ददाति तर्हि सर्व समञ्जसंभवेत् । एवंध्यायति तस्मिन् सा पुष्पपुञ्जस्थितंसुवर्णपञ्जरमपश्यत् । तत्र स्थितंताम्रचूडप्रणमतोनटान्विलोकमाना सा परमकौतुर्कमेने, विशेषतोविलोकयन्ती सा कुक्कुटमद्राचीत् । तदानींसोऽपि तामभिलक्ष्य दृष्टिंप्रेरयामास । उभयोर्दृष्टिसंयोगो-जातोऽन्योन्याभिलाषिणोः । ध्यानस्थाविव रेजाते, निनिमेषाम्बकौ च तौ ॥१॥ इतिश्रीजगद्विभूषणशासनचक्रवर्तिस्वपरसमयपारगामितपागच्छनभोमणिप्रबलतरपुण्यप्रकाशकपूज्यपादमहोपकारिप्रातःस्मरणीययोगनिष्ठाऽध्यात्मज्ञानदिवाकर श्रीमद्बुद्धिसागरसूरिपुङ्गवशिष्य श्रीमद् अनितसागरसूरीश्वरविरचिते संस्कृतगद्यपद्यात्मके श्रीमच्चन्द्रराजचरित्रे प्रेमला. लक्ष्मीनीवनचन्द्रकुक्कुटजननशिवमालाकुक्कुट प्रदानप्रेमलामिलनरूपाभिश्चतमृभिःकलाभिःसमन्विते तृतीयोल्लासे दशमः सर्गः समाप्तः | समाप्तश्चायतृतीयोल्लासः ॥ ३ ॥ + ॥१२॥ For And Persone l
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy