________________
Acharya Shri Kasagaran Gyaan
॥चंद्रराजचरित्रम् ॥ ॥१२४॥
दशमः
एवंविचिन्तयन्स नटैः सार्द्धप्रमोदमनुभवंस्तत्रतस्थौ । इतोनिजप्रासादे सखीमिःसहोपविष्टाया प्रेमलालक्ष्म्या वामनयनमस्फुरत् । तृतीयोलासे तेन संजातरोमाश्चा सावदत्-सख्यो ? मदीयं वचनं शृणुध्वं, वामाम्बकं मे स्फुरितं किलाद्य । मत्स्वामिनः सङ्गम एव भावी, जानामि तेनेति सुदैवयोगात् ॥ १॥ पुरा कुलदेव्यापि भणितं षोडशवर्षान्ते तब पतिसंयोगोभविष्यति, सैव समयोऽधुना
सर्गः॥ संप्राप्तः, किन्त्वस्मिन्विषये मचेतस्येकोमहान्सन्देहःप्रादुर्भवति, इतःसहस्रक्रोशंस्थितायाआभापुरीतोमद्भर्त्ता कुतोऽत्र समायाति ।। तद्गमनानन्तरंसन्देशवचनंकुशलपत्रश्च सर्वथा नास्ति, तस्य समागमःकथंस्यात् ? पुनर्देवीवचनमपि मिथ्याभवितुंनाहति, यत:देवतानां वचः सत्यं, निष्फलं नैव जायते । अपक्षपातविज्ञाना, कुतो हि कूटजल्पनम् ॥ १॥ अतोदूरस्थितोऽपि मद्भर्त्ताऽद्य मिलिष्यतीति सत्यंमन्ये, इत्थंतद्वचनानि समाकर्ण्य तत्सत्याप्रोचुः-भगिनि ? त्वद्वचः सत्यं, भवत्वमृतसन्निभम् । प्रियोऽपि पैतृकास्नेहो-युवत्यै नैव रोचते ॥१॥ त्वद्भर्त्ता चन्द्रराजस्तु, सर्वेषां प्रीतिकारकः । स्पृणीयगुणं को हि, विसरेनरपुङ्गवम् ।।२।। भगवति ? त्वदीयतपोबलेन चन्द्रराजस्वामिलिष्यति, देवीगदितसमयोऽप्यधुना परिपूर्णोजातः । तस्मात्सांप्रतंतव पतिदशेनंदुर्लभं न मन्यामहे, समयंप्राप्य सर्वेफलति । यतः--उदुम्बरः फलत्येव, निजकालप्रभावतः । पत्रहीनकरीरोऽपि, फलत्येव यथाक्रमम् ॥१॥ क्रमेण पूर्यते वार्मिः, सरः शून्यमपि क्षणात । सखि ? त्वद्वाञ्छितं सर्व, सेत्स्यति देवयोगतः ॥ २॥ इत्थंप्रेमलासमक्षप्रमोदवत्यःसर्वसख्यःपरस्परमालापंकुन्ति, तावत्स सपरिवारोनटराजोगृहीतपञ्जरोराजसभायांसमागतः। सिंहा| सनस्थितंपार्थिवप्रथमप्रणम्य सविनयमाशीर्वादश्रावयित्वा स जगाद-राजेन्द्र ? तब देशोऽय-मन्वर्थनामधारकः । सौराष्ट्रो राष्ट्रमूर्धन्यो,-विभाति संपदालयः॥१॥ पुरीयं विमला धन्या, धन्यलोकसमाश्रिता । चिरादुत्कण्ठितानां यां, द्रष्टुं न: ॥१२४॥
For Private And Personale Only