SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Acharyan a garson Gyarmande तृतीयोल्ला ॥चंद्रराजचरित्रम् ॥ ॥११॥ ॥सर्गः ॥८॥ किश्च यः पित्रोपार्जितवित्तेन विलासंकरोति तस्य जीवितंधिक् । अन्यार्जितसंपदाऽऽनान्दकोन करोति ? त्वजनकोयावजीवति तावत्वं निश्चिन्तोविलससि, दुर्विनीत? धनयौवनमदेनावलिप्तस्त्वं प्रमचोजातः, धनयौवनंतु सर्वदाविनीतामनर्थदायकम् । यतःयौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनय, किमु यत्र चतुष्टयम् ॥ १॥ पूर्वाऽपरं विलोक्याऽतः, स्थापनीयंपदं निजम् । मद्दःस्थितिं निरीक्ष्य त्वं, हास्यव्यापारवानसि ॥ २॥ किं न जानासि रे मूढ , पकपत्रदशाक्रमम् । तद्विचार्याऽभिमानं त्वं, कुरु पश्चात्स्वचेतसि ।। ३ ॥ निजाङ्गेषु विलग्नानि, भूषणानि विलोक्य वा। मा गर्व कुर्वलङ्काराः, प्राप्यन्ते पामरैरपि ॥४॥ एवंद्रमकवचनानि निशम्य सञ्जातवीडोलीलाधरस्तंप्रणम्य सविनयंप्राह-वामेव सद्गुरु मन्ये, हितशिक्षणदायकम्। हितं पथ्यं न मन्येत, कः सुधीभिक्षुकोत्तम ? ॥१॥धिनामज्ञानसंमूढं, बालक्रीडाविधायकम् । नाराधितो मया धर्मो-हितशिक्षा न धारिता ॥२॥ ततःस भिक्षुकोमौनभावंभजन गृहीतसत्कारोऽन्यत्र जग्मिवान् , लीलाधरोऽपि तद्वचनानि विचिन्तयन् द्रव्यार्जनकृते देशान्तरंगन्तुमनश्वक्रे. चिन्तितश्च तेन-दुर्मन्त्रान्नृपतिविनश्यति यतिः सङ्गात्सुतो लालना,-द्विप्रोऽनध्ययनात्कुलं कृतनयात्स्नेहा प्रवासाश्रयात् । मैत्री चाप्रणयात्समृद्धिरनयाच्छीलं खलोपासना-खी गर्वादनवेक्षणादपि कृषिस्त्यागात्प्रमादाडूनम् ॥ १॥ अतः प्रमादंपरित्यज्य विदेशगमनमेव वरं, सुखदुःखन्तु सर्वत्र कर्मवशतःसमुद्भवति. यतः-येन यत्रैव भोक्तव्यं, सुखं वा दुःखमेव वा । स तत्र बद्धारज्ज्वेव, बलाद्देवेन नीयते ॥ १॥ अचिन्तितानि दुःखानि, यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये, दैवमत्रातिरिच्यते ॥२॥ विपत्तौ किं विषादेन, संपत्तौ हर्षणेन किम् । भवितव्यं भवत्येव, कर्मणामीदृशी गतिः ॥३॥ दैवं फलति सर्वत्र, न विद्या न च पौरुषम् । समुद्रमथनालेभे, हरिर्लक्ष्मी हरो विषम् ॥ ४॥ हरिणा ॥११॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy