________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
॥ चंद्रराजचरित्रम् ।
॥७२॥
घनाः। अनुद्धताः सत्पुरुषाः समृद्धिमिः, स्वभाव एवैष परोपकारिणाम् ॥ ४॥ श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन | द्वितीयोलापाणिन्तु कङ्कणेन । विभाति कायः खलु सजनानां, परोपकारैर्नतु चन्दनेन ॥ ५॥ पद्माकरं दिनकरो विकचं करोति, चन्द्रो।सेपञ्चमः विकासयति कैरवचक्रवालम् । नाऽभ्यर्थितो जलधरोऽपि जलं ददाति, सन्तः स्वयं परहितेषु कृताभियोगाः ॥ ६॥
Bा सर्गः॥ तस्मात्परोपकति विधाय स्वजन्मनःसाफल्यंलभस्ब, इत्थंनिगद्य तस्यांतुष्णीस्थितायांविद्याधरेण मणितं-देवि! तत्कायनिष्पादयितुमहमशक्तस्तथापि तदुपार्यकेवलंजानामि, मदुक्तंवचनंतद्विमाता करोति चेत्स नरेन्द्रोनिर्विनतया स्वस्तिमान भवेत् । ततोविद्याधरी निजम सार्द्धमेवभवतोविमातुःसमीपंसमागत्य सविनयंत्रभाषे, भगवति ? मातः ? अस्मिन्नगरेमहानुपद्रवो जनिष्यति, अतस्तव सूनोहितायोपायमेकंमत्पतिब्रवीति, तंदत्तावधाना त्वंशृणुष्व, ततोविद्याधरेण तेन व्याहृतं-हेराजमातृके ? पावने भूमिप्रदेशे श्रीशान्तिनाथतीर्थकृतोमहामङ्गलजनकसर्वारिष्टोपशामकविशुद्धबिम्बस्थापयित्वा तदन्तिके पञ्चदीपकान्प्रज्वाल्य तदने मत्पत्नीराजपत्नीम्यां समेता त्वंभगवतस्तीर्थङ्करस्य गुणानुवादेन रात्रिजागरणंकुरुष्व, विभावयोश्च विभातायामिमांमद्दत्तवार्षिकींशाखांगृहीत्वा त्वद्वधर्नृपान्तिके प्रेषितव्या, अनया कम्बया स्पृष्टस्तव सूनुःसजोभविष्यति, सर्वाणि विघ्नानि च द्रुतं, विनयथन्ति, इतिविद्याधरोक्तवचनेन भवतोविमात्रा समाहुताऽहंतत्सन्निधिमगमम् । ततो विद्याधर्या सहासाभिः सकला रात्रिस्तदुक्तविधिना जिनप्रतिमायाः सन्निधौ तद्गुणाऽनुकीर्तनेन निर्गमिता. ततो मया तत्समर्पितया कम्बया प्रहृत्य भवान् जागरितः, निष्पन्नकार्योंविद्याधरश्च सभार्यः स्वस्थानं जगामेत्यस्मदीयां नैशिकी वार्ता
जा॥७२॥ मवेहि, सकलासु कलासु लब्धपाटवश्चन्द्रराजस्ततोऽवादीत् । चारुगात्रि? स्वया सत्यंनिवेदितं पतिव्रतानामयमेव धर्मोयनिज
For Private And Personlige Only