________________
बलवानिति मे मतिः ॥३॥
ललाटपट्टे विधिना यल्लिखितं तदणुमात्रमप्यन्यथाकर्तुं कोऽपि न प्रभुः । तथैवोक्तम्-लिखिता चित्रगुप्तेन, ललाटेऽक्षरमालिका । तां देवोऽपि न शक्नोति, उल्लिख्य लिखितुं पुनः ॥१॥
करोतु नाम नीतिज्ञो-व्यवसायमितस्ततः । फलं पुनस्तदेवाऽस्य, यद्विधेर्मनसि स्थितम् ॥२॥ सुतनु ? त्वं सर्व जानासि किंबहुनोक्तेन, सुखदुःखयोः प्रादुर्भावो देहिनां कर्मविपाकेनैव जायते-- यतः--विपत्तौ कि विषादेन, सम्पत्ती हर्षणेन किम् । भवितव्यं भवत्येव, कर्मणामीदृशी गतिः॥१॥
प्रियतमे ! अनार्योचितमिदं कृत्यं मयाऽन्योपरोधेन विहितम् , सर्वथा तद्वृत्तान्तं गोपनीयमेव, बद्धमुष्टिलक्ष्यमूल्या निगद्यते, सुदक्षत्वं ते क गतम् ? कथं भ्रान्तिपथमवलम्बसे हृदये स्थिरतामाधत्स्व, त्वत्स्नेहं त्यक्तुमहमसमर्थः। भुजगच्छुच्छन्दरन्यायोऽयं प्राप्तः, व्याघ्रतटिनीन्यायतश्चात्र नास्ति मे कश्चिदुपायः । एवं तेन बहुधा विबोधिताऽप्यशान्तमानसा सा गृहीततरसनाचला तत्रैव तस्थौ, चन्द्रराजस्तेन भृशं व्याकुलीभूतस्तथापि तया गृहीताम्बराञ्चलो न मुक्तः। ततोहिंसकस्त्वरमाणस्तत्र समागत्य परुषवचनप्रहारं प्रकुर्वन् बलात्तद्वस्वाञ्चलं मोचयामास, ततःप्रेमलालक्ष्मीमन्त्रिमुखमदृश्यमितिकृत्वाऽभ्यन्तरं गता, चन्द्रराजश्च वृता भार्या त्यक्त्वा बहिर्ययो।
अथ चन्द्रराजःसिंहलनरेशस्य सन्निधौ गत्वा बभाषे, राजन् ? भवदीयं कार्य मया निष्पादितं किन्तु दुःसहं मद्वियोगमसह
For Private And Persone
n