________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
4
-
॥चंद्रराजचरित्रम् ॥
स्वचेतसि व्यचिन्तयत्-मतिमतांमान्योऽप्ययंसङ्गतिहीनंकथंभाषते ? सिंहलदेशललामभूतसिंहलपुरीतोमांपरिणेतुमिहाऽयंसमा- द्वितीयोचागतः सत्प्रशंसामकुर्वनामापुरीस्थितानचान्वर्णयति, तत्र कोऽपि हेतुभविष्यति, आभापुरीपतिश्चन्द्रराज प्राच्यादिशि तिष्ठति,
सेचतुर्थः कनकध्वजस्तु सिंहलदेशे निवसति, उभयो ऽत्रसम्बधोघटते, किंवा सिंहलाधिपसूनोःप्रतिनिधीभूय चद्रराजोऽयमापरिणेतुंकि
सर्गः ॥ समागतः ? इदंकार्यभेदग्रस्तंन्नदृश्यते, एवंध्यायन्त्यांतस्यांसारीक्रीडा समाप्तिमगमत् । दक्षमतिःसातु चिन्ताचान्तमानसा भृशं । जज्ञे, अथचन्द्रराजोभोजनायोपविष्टः, यथाऽवसरंसमयविदा तेन पानीयमार्गितम् । स्वच्छसुरभिशीतलंजलमानीय प्रेमलालक्ष्म्या | स्वयमेवाऽदायि तस्मै, । यतः-स्त्रीणां स्वभः सदा निषेव्यो-यतः स तासां भजनीयदेवः । या स्वामिनं संभजते प्रमोदा-तस्यास्तु तीर्थानि
गृहे वसन्ति ॥ १ ॥ तथाच-भर्तृसेवा महाभाग्यैः, सतीभि लभ्यते सदा । अन्ये भोगभरास्तासां, सुलभास्तत्प्रभावतः ।।२।। । ततश्चन्द्रोऽब्रवीत् , यदि जान्हवीतोयमासाद्यते तर्हिमहानानन्दोत्रभवेत् । तच्छ्रुत्वा सा व्यचिन्तयत्, नन्वयंसागरोपकण्ठसिंहलदेशे निवसति, गङ्गाप्रवाहस्तु प्राचींदिशंपवित्रयति, दरदेशस्थितांतांकथंस्मरति ? ज्ञातंमया ! तन्मातुलगृहंतत्र भविष्यति, अतस्तन्जलंसरतीति संप्रधार्य मनःसमाधानतया विहितं, तथाऽपि तन्मानसमधिकतरावेदनाऽभजत् , निजपतिमानसश्च मनागुद्विगंतयाऽवोधि । अथनिजकार्यसाधकःसिंहलेशश्चन्द्रराजरहसि नीत्वा बभाषे, राजन् ? अधुना रात्रिःकिश्चिदवशिष्टा विभाव्यते, संपादनीयंकार्यश्च बहुलंविद्यते, दुर्लभमिमंसमागमविहातुंतव मानसंनोत्कण्ठते, तथाऽप्यत्र विलम्बोविधातुंनयुज्यते, पुनरस्साकसमागमःसहस्रशोभविष्यति, असिन्स्थाने त्वया चिरं न स्थेयम् , सत्त्वरंनिर्गम्यता, विलम्वेनास्माकंकार्यविनवथति, ॥६६॥
For Private And Personlige Only