________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
कुसुमदामानि समर्पितानि, केऽपि महामोदमयान् पटवासान्वितरन्तिस्म, केचित्कर्पूरैलादेवकुसुमकलितान्यहिवल्लीदलबीटकानि समर्पयन्तिस्म, अन्ये पुनरार्द्रपूगीफलचूर्णानि ददुः, ततोभूपतिविवेकतोमहाहैविविधवसनैःसर्वान्संभावयामास, | विशेषतोवरप्रीतये प्रवरतुरङ्गमाःकम्बुप्रमुखक्षेत्रसम्भूता मन्दभद्रजातीया महत्योगजघटाश्च व्यतीर्यन्त, अत्रान्तरे वेदिकायो लाजाहोमविधाय भूरिप्रमोदेन वरकन्ययोश्चतुरिकामण्डले परिभ्रमणं समर्थितम् । उभयोर्योग्यतमंसम्बन्धंनिरीक्षमाणास्तत्रस्थिता लोका मिथोवदन्तिस्म, इदंवरकन्यामिथुनंपञ्चेपुरतितुलनामनुसरति, जगत्प्रभुरनयोःसौभाग्यसदैव रचतु, अन्येऽपि सर्वे जनाःशुभाशीर्वचनैस्तयोः शान्तिमैच्छन् । तदानींवीरमतीगुणावल्यावुभेऽपि नगरचर्याविलोकयन्त्यौवरंप्रेषितुंवरमण्डपे | समागत्याऽनिमेषदृष्ट्या तंविलोकितुंलग्ने, तावच्चत्वारि मङ्गलानि वर्तितान्यभवन् , विधिपूर्वकंलनविधिःसम्पूर्णोजातः । गुणावली निजश्वश्रूमभापत, भगवति ? अयंवरोमे परिचितोलक्ष्यते, प्रायस्तवैवाऽयंसनुर्विद्यते, इत्थंतदीयवचनंनिशम्यासंभाव्यतन्मत्वा वीरमती तदुपरिलचं न ददौ, पुनर्वरप्रेक्षमाणा गुणावली दत्तावधाना भणतिस्म, मातृवर्ये १ मदचनमवितर्थत्वंजानीहि, मत्पतिश्चन्द्रराज एवायमस्ति, अनेन लग्नमहोत्सवेनेयंप्रेमलालक्ष्मीर्मम सपत्नी जाता, यथाऽऽवयो:समागमनमत्रसंजातं तथैवा:यमपि केनचित्प्रयोगेणात्रसमागतः । मातः ? अस्मिन्विषये मदीयंमानसंसंदिग्धवर्त्तते, इमं मे संशयंसद्योदूरीकुरु, ततोवीरमती जगौ, मुग्धे ? ईदृशमसमञ्जसंकिंजल्पसि ? मिथ्या संशयेन निजात्मानंकिंमलीनयसि ?, चन्द्रराजस्त्वाभापुर्यासुप्तोऽस्ति, अयन्तु कनकध्वजकुमारोविद्यते, मया प्रागेव तुभ्यंकथितं, चन्द्रनरेशात्प्रशस्तरूपशालिनोबहवोमानवा वरिवर्त्तन्ते, तत्प्रतीतिस्तव संजाताऽधुना, दिवानिशचन्द्रचन्द्रेति किंरटसि । त्वत्पतिश्चन्द्रस्तु मन्त्रप्रभावेण मया भुजग इव निबद्धः शयनासने
For Private And Personlige Only