SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -- ** - // 20/80841 www.khatirth.org अधिकृतपुरुषा अनर्घ्याभरणनेपयैर्ध्वरंविभूषयामासुः । प्रकृत्याऽपिचन्द्रराजंवर्णयितुममरेन्द्रोऽप्यप्रश्चः, पुनरलङ्कारशतैरलङ्कृते तस्मिन् किमु वक्तव्यम् ? विचित्रध्वजतोरणैरलङ्कृताः क्षुद्रघण्टिकाभिर्नादिताः प्रजवितुरङ्गमवृषभवर्यैः सुयोजिताः स्यन्दनाः स्वच्छशिखरश्रेणयःप्रासादा इव परितोविरेजुः । रथानां रद्भिः किङ्किणीवृन्दैः सर्वतोन भोविवरंपूर्यतेस्म. विविधमौक्तिकमालावलम्बिन्योनरविशेषैर्वाह्यमानाःसहस्रशः शिविकाः प्रमोदवाधपर्यटन्त्योनौका इव लक्ष्यन्तेस्म. वरविभूर्तिनिरीचितुंसहर्ष समा गताविमानारूढादेवाङ्गना इवाभ्रंलिहप्रासाद शिखरारूढा विविधवसनालङ्कृता मानिनीव्राताः सकौतुकंचेष्टयामासुः । पवनान्दोलितसितध्वजपटनिःस्वना झणत्कारैश्चन्द्रराजविवाहं सुरपतिं ज्ञापयितुमिव गगनाङ्गणं भेजुः । अनेकविधवाद्यनिनादैर्निरवका शमम्बरं विदित्वा निर्जरेशोऽपि सशङ्कितोऽभूत् । समानरूपत्र यसोत्ररजना महिलावृन्दानि च प्रवरालङ्कृतिभिः सज्जीभूय वरघोटके निष्क्रामन्तिस्म. क्रमाद्वर घोटकोराजपथंसमासदत् । वरंनिरीचितुकामाः पौरजना निजकृत्यानि परित्यज्याहमहमि कया राजमार्गमसङ्कीर्णमपि सङ्कीर्णतांनिन्युः । आनन्दमेदुरा अदूरस्थिता जनव्राताः परस्परमित्थं व्याचख्युः, सखि ? विलोक्यताम् ? सिंहलराजकुमारः कनकध्वजोरूपेण विजितकामः प्रवरं करिण मारूढः समागच्छति, तमिस्रायां तं विलोकितुमपारयतांजनानांसौख्याय दिवाकरेण वरजन्यसमानाः प्रेषिता निजरश्मय इव सर्वतः सहस्रशोदीपा दीप्यन्तेस्म, तदानींदिनकरवाहनंसमारूढो निशाकरोऽलच्यत । अहो ? वरघोटकंचन्द्रराजः समारूढोऽस्ति, गीतानि पुनः कनकध्वजस्य गीयन्तेस्म, चन्द्रशोभाऽपि विपुलां वृद्धिंसप्राप्ता, केचिदेवंवदन्ति, नायं कनकध्वजः कोऽप्यन्योविद्यते, ईदृशं रूपं तस्मिन्कथं घटते ? पुनरपरे कथयन्ति, नास्माभिः कनकध्वजोदृष्टः केवलं श्रुतमात्रः, यादृशः स श्रुतस्तादृशस्तेजस्वी दृश्यतेऽयम्, ईदृग पूर्वरूपशालिपतिप्राया For Private And Personal Use Only CO****************@*** Acharya Shri Kassagarsuri Gyanmandir
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy