________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
K8084K++++++++
॥ ६३ ॥ *
www.kobatirth.org
वतः सचिवस्याभिधानन्त्वन्वर्थमेव निरमायि, अहो ! स कीदृशंव्यलीकं कर्त्तुव्यवस्थितः, मया त्वेतादृशं गर्हणीयमाचरणमश्रुतपूर्व तद्दर्शनंतु कुतः ? किश्च मनोरमामिमामनवद्याङ्गीं राजकन्यां परिणीय तुभ्यंकथंददामि ? एवं कूटनीतिमनुपालयतो मे चात्रत्वंविलययाति, अतोऽनयद्दीनो न भविष्यामि
यतः- नयनयनविहीनो बुद्धिमानप्यनन्पं, स्खलति सुजननिन्द्यो जायते चीणपुण्यः । परभवसुखलेशं विन्दते नैव काले, फलति कृतिसमानं देहिनां कर्मवृक्षः ||१|| तथा च-अनेन पापाचरणेन मत्कुलं, निन्दास्पदं केवलमेव जायते । तस्मादिदं नैव विधातुमुत्सहे, जानन् हि कः पापरतिं विदध्यात् || २ || किश्च स्वार्थे कमूढा यदि यूयमीदृश - मनर्थराशि सहसा चिकीर्षत । अहन्त्वनार्योचितकर्मसिद्धये, निःस्वार्थकामः कथमुत्सुकः स्याम् १ ॥ ३ ॥
नरदेव ? अधमजनोचितामिमां कूटकल्पनांसन्त्यज्य विशुद्धमार्गमनुसर.
यतः - विशुद्धाऽध्वरता येषां मनीषा पाविनी सदा । ते नरा नरमूर्धन्या - वन्द्यन्ते त्रिदशैरपि ॥ १ ॥
इति चन्द्रराजेन बहुभिर्युक्तिभिर्बोषितावपि नृपमन्त्रिणौ निजाग्रनामुचताम् । पुनश्चन्द्रराजञ्च तौ मिलित्वाऽनेकच्छलविद्यया प्रसन्नीकृत्य निजाभिप्रायं ग्राहयामासतुः । ततश्चन्द्रराजेन दीर्घकालंविचिन्त्य परिणयनंस्वीचक्रे अथसिंहलाधीशोभृशंमोदमानःसत्वरंवरंप्रसाधयितुंवर घोटक संभारश्च कर्त्तुसमादिदेश प्राप्तनिजस्वामिनिदेशाः सचिवादयः स्वस्वकार्याणि प्रसाधयामासुः, प्रमोदवाद्यानि च परितोदध्वनुः । कनकध्वजस्तु निजावा से प्रच्छन्नत यातैः संस्थापितः । तत्प्रतिनिधिचन्द्रराजंपरिकम्प्य सकलः समारम्भोऽक्रियत, चकोर इवाऽवसरज्ञ चन्द्रराजो निजचेतसि विवाहमहोत्सवं मन्यतेस्म ततः सिंहलराजसमादिष्टा
For Private And Personal Use Only
****08-03-04-18**e*
Acharya Shri Kasagarsun Gyanmandir
द्वितीयोना
तृतीयः
सर्गः ॥
।। ६३ ।।