SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ।। ॥ ५६ ॥ ***O***@****@**********-**-»**<~*~ www.kobatirth.org र्यद्यन्यांराजकुमारींपरिणेष्यति तर्हि कोऽस्माभिः सह विरोधः १ यदस्मन्नरेशपुत्रींनोद्वक्ष्यति ? राजपुत्रेण राजसुता परिणेतव्येतिव्यवहारोलोकप्रसिद्धः, भवाँस्तु कामपि नूतनारीर्तिविधातुमुद्यतोऽस्ति, अस्माकं च राजकुमारी भवत्सुनोर्भार्यात्वेन प्रकल्पिता, | सेदानीमन्यस्मै राजकुमाराय प्रदीयते तद्युष्माकमपि लज्जाकरं किं न भविष्यति ? लक्ष्मीदेवीं स्वयमेव सञ्जीभूय निजनिकेतनंसमागच्छन्तींकोविज्ञोनिवर्त्तयेत् ? ततोद देणाऽपि भ्रान्तचेतसा भवताऽद्याऽप्यस्मद्वचनंमाननीयम् । यतः प्राप्तावसरोविशेषविद्भिर्न हातव्यः । इति मन्त्रिगदितांगिरंनिशम्य मयाऽस्मद्भूपतिर्विबोधितः स्वामिन् ! वैदेशिकानाममीषांमन्त्रिणामुचितप्रार्थनांविफलां मा कुरु, निराशीभूयैते पश्चागमिष्यन्ति तत्रास्माकमपि का शोभा भविष्यति ? पुनः कनकध्वजकुमारः प्रेमलालक्ष्मपरिणेष्यति चेदस्माकंविमलापुरीनरेंद्रेण साकं प्रेमवृद्धिः प्रत्यहं जनिष्यतीतिभूपतिविज्ञाप्य तस्मिन्प्रतिकूलेऽपि मया तत्सम्बन्धः स्वीकृतः । तदनु श्रीफलंप्रतिगृह्य पूगीफलताम्बूलदलानि सर्वेभ्यः प्रदत्तानि तेन सिद्धमनोरथाः कनकरथमन्त्रिणोभूरिप्रमोदमची कलन्, किन्त्वस्मन्नरेशाय केवलमिदंकर्म नारुचत् । अन्ये सर्वे कौटुम्बिकाः संभूय प्रमोदमेदुराशया उचितसम्बन्धमिमं प्रशशंसुः । ततस्तन्मन्त्रिचतुष्टयी मामवादीत्, मन्त्रिपुङ्गव १ विवाहंस्वीकारयता भवता वयमनुगृहीताः, परन्त्विदानीमस्माकंक्कुमारस्वरूपंदर्शय, येन वयमस्मत्स्वामिनोऽन्तिकं गत्वा यथास्थितंतत्स्वरूपंनिवेदयामः, वयमपि कुमारदर्शनम: कृत्वाऽप्तमानसा इतोगन्तुमशक्नुमः, तस्मात्कुमारदर्शनेनास्माकंलोचना निकृतार्थय, इति तेषामाग्रहं विदित्वा मायाजालं प्रसार्य मावादि, भोमन्त्रितिलकाः ? कुमारदर्शनन्त्वस्माकमपि दुर्लभमस्ति स त्वधुना तन्मातुलसद्मनि तिष्ठति, तच्चेतः सार्द्धशतयोजनं दूरस्थं वर्त्तते, तत्सन्निधौ केवलातदुपमातैव वसति, तत्राऽपि स भूमिगृहस्थितोविलसति, अनिरीक्षिततदाननः कलाचार्योऽपि For Private And Personal Use Only ********+-*++++693 Acharya Shri Kassagarsun Gyanmandr तृतीयोलासे तृतीयः सर्गः ॥ ॥ ५६ ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy